________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८८५ सावकाशमङ्गल्यं न तु विशेषज्यामिति" भौमपराक्रमात् । पत्र विवाहादि कोर्तनं निरवकाशमपि निषेधार्थम् अन्यथा सावकाशमित्यनेनैव सियर्थात् सावकाशश्च सम्भवत् कालान्तरमतो निरवकाशस्याप्यनन्य गतिकस्य प्रतिप्रसवोऽर्थाव सूचितः । जातकर्मादौ प्रतिप्रसवमा स्मृतिः। श्राद्दे जातकनामानि ये च संस्कारमाश्रिताः। मलिम्लचेऽपि कर्त्तव्याः काम्या इष्टौविवर्जयेत्” इति संस्कारा अन्नप्राशननिष्क्रमणा. व्य इति माधवाचार्यः। यत्तु “नामानप्राशनं चौड़े विवाह मौनिबन्धनम्। निष्क्रमं जातकर्माणि काम्यं वृषविसर्जनम्। अस्तं गते गुरौ शुक्रे बाले वृद्ध मलिम्लचे। उपायनमुपारम्भ व्रतानां नैव कारयेत्” इति गार्ग्यवचनं नामकरणादौनां वजनमुक्ती तबामकरणानप्राशनजातकर्माणामेकादशहादशप्रधानकालावतानां यहागामिक्रियामुख्ये त्यादिवचनात् । अ. न्तरालकर्तव्यानां न सावकाशं मङ्गल्यमित्युक्ता विषयकाणां वेदितव्यं तदाह स एव। "नामकर्म च जातञ्च यथाकालं समाचरेत् । प्रतिपातेऽपि कुर्वीत प्रशस्त मासि पुण्यदे" : तथा गर्भाधानपुंसवनसीमन्तोन्नयनानि कार्याणि “गर्भ वाईषि कत्ये च नाधिमासं विदुर्बुधाः” इति मनुवचनात् । मल्यसूक्तो। “भूकम्पादेन दोषोऽत्र वृद्धिश्राधे कृते सति । एतदनन्तरं क्षौरं कर्तव्यम्। “प्राज्ञया नरपतेहि जन्मनां दारकर्ममृतसूतकेषु च। बन्धमोक्षमथ दौक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु” इति श्रीपतिरत्नमालोक्तः। तद. नन्तरं कृतोहत्तस्राने जामातरि गृहप्राङ्गनमागते तस्य गन्धपुष्पादिवरणम्। दानवाचनाबारम्भ यावरण प्रमाणेषु यजमानं प्रतीयात्" इति हरिशर्मकृतवचने वरणप्रदानपरिणयन शुचिपरिकमाभिषेक कर्माणि शुभदे तिथौ विलम्ने
For Private And Personal Use Only