________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५७४
ज्यौतिस्तत्त्वम् । प्रपवश्चित्तल शं हितोयो रिपुहननकतं वित्तलाभं वतीयः। पाताले शत्रुहि भूतभवनगतः पुत्रहत्यार्थनाशं षष्ठस्थानेऽर्थलाभं जनयति मदने दोषसंघातमार्किः। शरौरपौड़ा निधनेऽथ धर्मे धनक्षयं कर्मणि दौमनस्यम्। उपान्तगो वित्तमनर्थमन्ते शनिर्ददातौत्यवदत् सुवित्तम् ॥ श। “जन्मान्त्यपञ्चवसुन्धचतुर्दिसप्तराशौ स्थितो यदि भवेदसुरः कदाचित् । अर्थक्षयं रिपुभयं बहुकार्य हानि रोगप्रवासमरणाग्निभयं करोति” ॥ रा। “एकादत्रिदशषष्ठगतो नराणां सम्मानभोगनृपमानमुखार्थदाता। प्राज्ञाकराय पुरुषाः प्रमदास नित्यं सौख्यादिकं दिशति पुण्यमयञ्च केतुः ॥ के। इति ग्रहाणां गोचरफलम्।
अथाष्टवर्गः । “जन्मकालग्रहस्थित्या फलं वक्ष्ये शुभाशुभम् । वाहिनकृत् शुभदः क्षितिपक्षसमुद्रनगादिकपञ्चगतो १ । २ । ४ । ७।८।८।१०। ११ । ऽथ विभावरिभर्तुत्यङ्गदशेषगती।३। ६ । १० । ११ । ऽथ कुजाविव । १ । २।४ । ७ । ८।८।१० । ११ । दथ सोमसुताचियरानवादिषु यातः । ३.। ५। ६ । ८ । १० । ११ । १२ । देवगुरोविषयर्तुनवेशगती। ५। ६ । ८ । ११ । ऽथ सुरारिगुरोः समयाचलभास्करयातः । ६ । ७ । १२ । तौक्षणमरौचिसुतादपि भास्करवत् १।२।४। ७।८।८ । १० । ११ । अथ लग्नग्रहात् विकताङ्गदशादिषु यातः" । ३।४।६ । १० । ११ । १२ । रविरेखाः । ४८ । "चन्द्रः शुभोऽर्कात्त्रि कालाद्रिदन्तावलाशाशिवस्थ । ३ । ६।७। ८।१० । ११ । स्ततः खात्कुरामवंगाशाशिवस्थः । १ ।। ६ । ७ । १० । ११ । माजाक्षिवह्नौषु षङ्गोदिगौशेष्वथ। २ । ३ । ५। ६ । ८ । १० । ११ । जात्कुरामाब्धिवाणागदन्तावला. शाशिवस्थः । १ । ३।४।५।७।८। १० । ११ । जौवात्
।
३।
४।
पू
For Private And Personal Use Only