Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८७५ जोधोऽग्निवाभिचारके कोठे तु जठरो नाम क्रव्यादो मृतभक्षणे। पाइय चैव होतव्य यो यत्र विहितोऽनलः । प्रायश्चित्ते प्रायचित्तात्मकमहाव्यातिहोमादी। पाकयचे पाकाङ्गकहोमे वृषोत्सर्गग्रहप्रतिष्ठाहोमादौ। पौष्टिके दुर्गों सवाङ्गाहोमादौ ततधामुककर्मणि अग्ने त्वममुकमामासि इति नाम सत्वा पिनभश्मश्रुकेशाक्षः पौनाङ्गजठरोऽरुणः । छागस्थः साक्षसूत्रोगिः सप्ताचिः शक्तिधारकः”। इत्यादित्यपुराणोय ध्यानं छत्वा प्रमुकाम्ने डागच्छेत्यावाचामुकाम्नये नम इति पूजयेत्। “संपूजयेत्ततो वह्नि दद्यावाहुतीः क्रमात" इति मार्कसडेयपुराणात। चकहोमे विशेषमा गोभिलः । “पर्यस्वस्थालोपाके प्राज्यमानौयमेक्षणेनोपघातं होतुमेवोपक्रमते" इति अदितेऽनुमन्यस्वेत्येवं पर्युक्ष्य । स्थालीपाके चगै। प्राज्य प्रक्षिप्य मेक्षणेनोपघातम् उपहत्यावदाय। होतुमेवोपक्रमते पारभते। उपघातमिति हिंमार्थाच्चै ककर्मकादित्यनेन टतो. यन्तोपपदेन न मासिङ्गम् एवकारकरणमुपधात होमे अभिघारणक्षताद्यङ्गप्रतिषेधार्थम् । होतुमेवोपक्रमते नान्यतः । उपधातहोमलक्षणमाह एह्यासंग्रहे। "पाणिना मेक्षणेनाथ सुवेणैव तु यहविः । इयते चानुपस्तीर्य उपघात: स उच्यते। यापधात जुहुयाच्चरावाज्य समापयेत्। मेक्षणेन तु होतव्यं नाज्यभागौ नस्विष्टिवत्"। बहुदैवत्यचरुहोमे तु उपघात. होम एव । “चरी तु बहुदैवत्ये होमस्तस्योपघातवत्" इति परिशिष्ट प्रकाशवचनात् तत: प्रकृतहोमात् परापरयोस्त णों समित्प्रक्षेपमाह छन्दोगपरिशिष्टम्। “समिधादिषु होमेषु मन्लदैवतवर्जिता। पुरस्ताञ्चोपरिष्टाच इन्धनार्थं समिद्भवेत् । स्मृतिः। “मन्ने गोङ्कारपूतन स्वाहान्तेन विचक्षणः। स्वाहाबसाने जुहुयायायन् वै मन्त्रदेवताम्"। स्वाहान्तमन्त्र
For Private And Personal Use Only

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963