________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्वम् ।
८७५ जोधोऽग्निवाभिचारके कोठे तु जठरो नाम क्रव्यादो मृतभक्षणे। पाइय चैव होतव्य यो यत्र विहितोऽनलः । प्रायश्चित्ते प्रायचित्तात्मकमहाव्यातिहोमादी। पाकयचे पाकाङ्गकहोमे वृषोत्सर्गग्रहप्रतिष्ठाहोमादौ। पौष्टिके दुर्गों सवाङ्गाहोमादौ ततधामुककर्मणि अग्ने त्वममुकमामासि इति नाम सत्वा पिनभश्मश्रुकेशाक्षः पौनाङ्गजठरोऽरुणः । छागस्थः साक्षसूत्रोगिः सप्ताचिः शक्तिधारकः”। इत्यादित्यपुराणोय ध्यानं छत्वा प्रमुकाम्ने डागच्छेत्यावाचामुकाम्नये नम इति पूजयेत्। “संपूजयेत्ततो वह्नि दद्यावाहुतीः क्रमात" इति मार्कसडेयपुराणात। चकहोमे विशेषमा गोभिलः । “पर्यस्वस्थालोपाके प्राज्यमानौयमेक्षणेनोपघातं होतुमेवोपक्रमते" इति अदितेऽनुमन्यस्वेत्येवं पर्युक्ष्य । स्थालीपाके चगै। प्राज्य प्रक्षिप्य मेक्षणेनोपघातम् उपहत्यावदाय। होतुमेवोपक्रमते पारभते। उपघातमिति हिंमार्थाच्चै ककर्मकादित्यनेन टतो. यन्तोपपदेन न मासिङ्गम् एवकारकरणमुपधात होमे अभिघारणक्षताद्यङ्गप्रतिषेधार्थम् । होतुमेवोपक्रमते नान्यतः । उपधातहोमलक्षणमाह एह्यासंग्रहे। "पाणिना मेक्षणेनाथ सुवेणैव तु यहविः । इयते चानुपस्तीर्य उपघात: स उच्यते। यापधात जुहुयाच्चरावाज्य समापयेत्। मेक्षणेन तु होतव्यं नाज्यभागौ नस्विष्टिवत्"। बहुदैवत्यचरुहोमे तु उपघात. होम एव । “चरी तु बहुदैवत्ये होमस्तस्योपघातवत्" इति परिशिष्ट प्रकाशवचनात् तत: प्रकृतहोमात् परापरयोस्त णों समित्प्रक्षेपमाह छन्दोगपरिशिष्टम्। “समिधादिषु होमेषु मन्लदैवतवर्जिता। पुरस्ताञ्चोपरिष्टाच इन्धनार्थं समिद्भवेत् । स्मृतिः। “मन्ने गोङ्कारपूतन स्वाहान्तेन विचक्षणः। स्वाहाबसाने जुहुयायायन् वै मन्त्रदेवताम्"। स्वाहान्तमन्त्र
For Private And Personal Use Only