________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतखम् । मन्त्रः । होमानां वक्ष्यमाणप्रागुतानित्यनैमित्तिकानां पुरस्तात् जप्यः। अस्य क्षिप्रहोमे पर्युदासमाह छन्दोगपरिशिष्टम् । “न कुर्यात् क्षिप्रहोमेषु हिजः परिसमूहनम् । विरूपाक्षञ्च न जपेत् प्रपदच्च विवर्जयेत" ॥ क्षिप्रहोमेषु अब्रह्मकेषु सायं प्रात: शोष्यन्तौ होमादिषु ब्राह्मण इमं स्तोममईते इत्यादि मन्त्र करणकपरिसमूहनं न कुर्यात्। विरूपाक्षप्रददौ च त्यजेत् । प्रपदविधानमण्या गोभिलः । "काम्येषु च प्रपदः तपश्च तेजशेत्यादिकः। च एवार्थे तब विरूपाचजपात् पूर्व तत् पाठमाह स एव । तपश्च तेजश्चेत्यादि जपित्वा प्राणानायम्य तन्मना वैरूपाक्षमावृत्तो सेत् । तपश्च तेजश्चेत्यादि पित्वा वायुधारणपूर्वकं यं कञ्चिदर्थं साधयितुकामस्तन्मनास्तद्यायन् विरूपाक्षमन्त्र जमा वायुं रेचयेत्। प्रथ यदि काम्य कर्मार्थ कुण्डि का तदा प्रपदजपानन्तरम् इति भवदेवभट्टः । नित्यनैमित्तिकयो स्य पाठः। ततः सर्वकर्म. साधारणं विरूपाक्षजपान्तं कर्म ।
अथ प्रकृतं कर्म । तत्र वहेर्नामानि रह्यासंग्रह। “लौकिके पावको ह्यग्निः प्रथम: परिकल्पितः। अग्निस्तु मारतो नाम गर्भाधाने विधायते ॥ पुंसवने चन्द्रमाश्च शुङ्गाकर्मणि शोभन:। सोमन्ते मङ्गलो नाम प्रगल्लो जातकर्मणि ॥ नाम्नि स्यात् पाथिवो ह्यग्निः प्राशने च शुचिस्तथा। सत्यनामा च चड़ायां व्रतादेश समुद्भवः। गोदाने सूर्यनामा च केशान्ते ह्यग्निरचते ॥ वैश्वानरो विसर्गे तु विवाहे योजकः स्मृतः । गोदाने गोदानाख्यसंस्कार । “चतुर्थ्यान्तु शिखौ नाम तिरग्निस्तथा. परे”। अपर तिहोमादौ। “प्रायश्चित्ते विधुश्चैव पाकयन्त्रे तु साहसः । लक्षहोमे तु वह्निः स्यात् कोटिहोमे हुताशनः । पूर्णाहुत्यां मृड़ो नाम शान्तिके वरदस्तथा। पौष्टिके बलदश्चैव
For Private And Personal Use Only