________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
५७५ कुटग्वेदशैलेभकाष्ठाशिवस्थोऽथ । १।२।४ । ७।८।१०। ११। शुक्रात्रिवेदेषु शैलग्रहाशाशिवस्थः ।३। ४ । ५। ७।८ । १० । ११ । तीक्ष्णांशदेहोद्भवाद्रामवाण शम्भुस्थितो। ३।५। है । ११ । ऽथोदयाचव्यवाहतुकाष्ठाशिवस्थः । ३ । ६ । १० । ११। चन्द्ररेखाः । ४८ । “कुजोऽर्काच्छुभो वलिवाणतुदिक्शम्भुगो। ३। ५। ६ । १० । ११ । ऽथेन्दुतोरामकालेशग । ३ । ६ । ११ । स्ततः खात् कुट्टग्वे दसप्ताष्टदिक्शम्भुगः स्यात् । १। २। ४ । ७।८।१०।११। निशानाथपुवादगुणेष्वङ्गारुद्रोपयातः। ३ । ५। ६ । ११ । ततोजोवतः कालकाष्ठाशिवार्कोपयातो। ६ । १० । ११ । १२ । ऽथ देवारिपूज्यादनेहो गजेशा. कसंस्थः । ६।८।११। १२ । ततः सूर्यपुत्रात् कुवेदागनागग्रहाशाशिवस्थो।१।४।७।८।८।१०। ११ । ऽथ लग्नात् कुरामाङ्गदिक् शम्भुयातः । १।३।६।१०।११। कुज. रेखाः । ३८ । “जः शभोऽर्कत: शरतुंगो शिवार्कगो । ५। ६ । ८ । ११ । १२ । ऽथ चन्द्रतो द्विवेदकालनागदिनखरेषु गः । २। ४ । ६ । ८ । १० । ११ । भूमिजात् कुदृक्ततागनागगो दशेशगः । १ । २।४ । ७।८।८। १० । ११ । ततः स्वतः कुङ्गिपञ्चषववादिकेषु गः । १ । ३।५।६।।१०।११ । १२। वापतेरसाष्टशम्भुसूर्यगो। ६ । ८। ११ । १२ । ऽथ शुक्रत: कुवाहुवतिवेदपञ्चनागगो शिवेषु । १ । २ । ३ । ४ । ५। ८। । ११ । पङ्गुत: कुक्क्तागनागादिपञ्चकस्थितोऽथ। १।२।४।७।८।। १० । ११ । १२ । लग्नतः चितिहिवेदकालनागदिक् शिवेषु गः” । १ । २ । ४।६।८।१०। ११ । वुधरेखाः । ५५ । “सुरराजगुरुः शभदो रवितः कुयमानलवेदनगादिकपञ्चगतो।।।२।३।४।७।८।८।१०। ११ । ऽथ विधोशिराचलगो शिवगो। २।५।७।८।११ ।
For Private And Personal Use Only