Book Title: Smruti Tattvasya Part 01
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 862
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४८ मलमासलत्वम् । राजाभिषेकं काम्यञ्च न कुर्यादानुलजिन्वे । वृशिवाइमिति सावकाशचित्राविषयम्। निरवकाशस्य पूर्व व्यवस्थापित. बात्। __ पथामावस्या। कुथुमिः । “संवत्सरातिरेको वै मासो यः स्थात्रयोदशः। तस्मिंस्त्रयोदशे शाई न कुर्यादिन्दुसंक्षये ॥ संवत्सरप्रदीपस्मृतिरत्नाकरयोः। “एकराशिस्थिते सूर्ये यदि दर्श हयं भवेत्। दर्शश्राई तदादौ स्यान्न परत्र मलिम्बुचे ॥ यत्तु “जातकर्मणि यत् श्राद्धं दर्शश्रा तथैव च। मलमासेऽपि तत् कास्य व्यासस्य वचनं यथा ॥ इति व्यासवचनं तत् पिण्डपिढयज्ञाख्याचपरम् । समाप्तौ पिटसोमकावित्यभिधाय तमतिक्रम्य तु रविरित्यनेन मलमासाभिधायकेन मलमासप्राप्तपित्यकमूलत्वात् । न पार्वणवाइपरम् । "असंक्रान्तेऽपि कर्तव्यमाब्दिकं प्रथमं हिजैः। तथैव मासिकं पूर्व सपिण्डौकरणं तथा" ॥ इति लघुहारोतवचने मासिकं पूर्वमित्यभिधानेन सपिण्डीकरणात् परं मासिकं कृष्णपक्षीयपार्वणं निवर्त्तते इत्यवगतः। प्रथमाब्दिकात् पूर्व मासिकमिति प्तमयप्रकाशव्याख्यानेऽपि तथैवार्थः । अन्यथा पूर्वमासिकवत् परमासिकदर्शवावस्यापि करणे पूर्वपदवैयर्थापत्तेः । “सपिण्डौकरणादूई यत् किञ्चित् श्राधिकं भवेत् । इष्ट वाप्यथ वा पूतं तन्न कुर्य्यान्मालम्लचे” इति वचनान्तरेण प्रतिषेधाञ्च। अथ वा व्यासवचनं भानुलवितक्षयमासाभिप्रायम्। तयोरपि पूर्वलिखित काठकग्रोन मलमासप्रयोगात्। तयोहिःकार्तिकत्वाद्यभावात्। “तत्र यदि हितं कर्म' उत्तर मासि कारयेत्” । इत्यस्याविषयत्वम् । मुख्य मलमासे प्राषाढ़ादेहित्वात्। तत्सम्भवः। एतेनापरे विति कृत्वा कुथुमिवचने "तस्मिंस्त्रयोदशे भाई न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963