________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४८
मलमासलत्वम् । राजाभिषेकं काम्यञ्च न कुर्यादानुलजिन्वे । वृशिवाइमिति सावकाशचित्राविषयम्। निरवकाशस्य पूर्व व्यवस्थापित. बात्। __ पथामावस्या। कुथुमिः । “संवत्सरातिरेको वै मासो यः स्थात्रयोदशः। तस्मिंस्त्रयोदशे शाई न कुर्यादिन्दुसंक्षये ॥ संवत्सरप्रदीपस्मृतिरत्नाकरयोः। “एकराशिस्थिते सूर्ये यदि दर्श हयं भवेत्। दर्शश्राई तदादौ स्यान्न परत्र मलिम्बुचे ॥ यत्तु “जातकर्मणि यत् श्राद्धं दर्शश्रा तथैव च। मलमासेऽपि तत् कास्य व्यासस्य वचनं यथा ॥ इति व्यासवचनं तत् पिण्डपिढयज्ञाख्याचपरम् । समाप्तौ पिटसोमकावित्यभिधाय तमतिक्रम्य तु रविरित्यनेन मलमासाभिधायकेन मलमासप्राप्तपित्यकमूलत्वात् । न पार्वणवाइपरम् । "असंक्रान्तेऽपि कर्तव्यमाब्दिकं प्रथमं हिजैः। तथैव मासिकं पूर्व सपिण्डौकरणं तथा" ॥ इति लघुहारोतवचने मासिकं पूर्वमित्यभिधानेन सपिण्डीकरणात् परं मासिकं कृष्णपक्षीयपार्वणं निवर्त्तते इत्यवगतः। प्रथमाब्दिकात् पूर्व मासिकमिति प्तमयप्रकाशव्याख्यानेऽपि तथैवार्थः । अन्यथा पूर्वमासिकवत् परमासिकदर्शवावस्यापि करणे पूर्वपदवैयर्थापत्तेः । “सपिण्डौकरणादूई यत् किञ्चित् श्राधिकं भवेत् । इष्ट वाप्यथ वा पूतं तन्न कुर्य्यान्मालम्लचे” इति वचनान्तरेण प्रतिषेधाञ्च। अथ वा व्यासवचनं भानुलवितक्षयमासाभिप्रायम्। तयोरपि पूर्वलिखित काठकग्रोन मलमासप्रयोगात्। तयोहिःकार्तिकत्वाद्यभावात्। “तत्र यदि हितं कर्म' उत्तर मासि कारयेत्” । इत्यस्याविषयत्वम् । मुख्य मलमासे प्राषाढ़ादेहित्वात्। तत्सम्भवः। एतेनापरे विति कृत्वा कुथुमिवचने "तस्मिंस्त्रयोदशे भाई न
For Private And Personal Use Only