________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । "राहुः शुभोऽर्कानुजवडिवेदतुरन्धगो। २ । ३ । ४ । ६ ।। अथ चन्द्रात् कुरामवेदाङ्गग।१।३।४।६। स्तत: कुजाइङ्गिवाणाङ्गरन्धगतोऽथ ३ । ५। ६ । ८ । वुधाच्छशिपक्षवङ्गिवाणरधग । १।२।३ । ४ । ५। ८। स्ततो जौवाचव्यवाहवेदाङ्गरन्धुग । ३।४।६।८। स्ततः शुक्रात् पक्षवङ्गिवाणरन्धगत २ । ३ । ५। ८ । स्ततः सौरात् पक्षवाणतुंग । २।५। ६ । स्ततः स्वतः शशिवेदवाणरिपुरन्धगोऽथ । १ । ४ । ५। ६ । ८। लग्नाद्देदरन्धुदिग्रुद्रसूर्यगतः । ४ । । ।१०। ११ । १२ । गहुरेखाः । ३८ । “मृगेन्द्रविलासाभिधानदण्ड के न राहोरष्टवर्गः। सूर्यादेकहिचतुःसप्ताष्टदशैकादशेषु । १ । २। ४।७। ८।१० । ११ । सोमात्रिषड्दशैकादशेषु । ३ । ६ । १० ॥११॥ भौमात्विपञ्चषड़कादशेषु । ३ । ५। ६ । ११ । वुधात् षड़ष्टनवदशैकादशेषु । ६ । ८।८।१०।११। गुरोः पञ्चषड़े का. दशद्वादशेषु । ५। ६ । ११ । १२ । शुक्रात् षड़े कादशहादशेषु ६ । ११ । १२। शने स्त्रिपञ्चाष्ट दशैकादशेषु । ३।५।८। १०।११। लग्नादेकत्रिचतुःषड्दशै कादशेषु"। १।३ । ४ । ६ । १० । ११ । एवं लग्नरेखाः । ३७। "इति निगदितमिष्टं नेष्टमन्यविशेषादधिकफलवियाकं जन्मभात्तत्र दद्युः । उपचयगृहमित्रवोच्चगाः पुष्टमिष्टं त्वपचयगृहनौचारातिभे नेष्टसम्पत्। यावतो यावती रेखा ग्रहाणामष्टवर्ग के। तावतों हिगुणौकत्य अष्टाभिः परिशोधयेत् । अष्टोपरि भवेट्रेखा अष्टाभ्यन्तरविन्दवः। अष्टाभिस्तु समो यत्र तत्समं परिकीर्तितम्। रेखाग्रहाच्छुभे देया विन्दवचेतरत्र तु। रेखा विन्दु समानौ चेत् समस्तत्र निगद्यते। रेखाधिक्ये शुभं ज्ञेयं तहदिन्दोरथाशुभम् । श्रीरानन्दस्तथा श्रेयो भोगो राज्य भवेत्तथा। मलिनोऽथ विपञ्चैव हानिमत्यर्भवेत्तथा । धादि
For Private And Personal Use Only