Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
(१30
ષોડશક પ્રકરણ - ૧૦
विवरणम् : एतेष्वेव चतुर्षु अनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह - उपकारीत्यादि ।
उपकारी - उपकारवान् अपकारी तु-अपकारप्रवृत्तः विपाकःकर्मफलानुभवनमनर्थपरम्परा वावचनं-आगम: धर्म:प्रशमादिरूपः तदुत्तरा-तत्प्रधानामतासम्मता पञ्चविधा क्षान्ति:-क्षमा । आद्यद्वये-आद्यानुष्ठानद्वये त्रिभेदा-त्रिप्रकारा, चरमद्वितये-चरमानुष्ठानद्वितये द्विभेदेति-द्विधा ।
तत्रोपकारिणि क्षान्तिरुपकारि- क्षान्तिः, तदुक्तं दुर्वचनाद्यपि सहमानस्य । तथा अपकारिणि क्षान्तिरपकारि क्षान्तिः 'मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यति' इत्यभिप्रायेण क्षमां कुर्वतः । तथा विपाके क्षान्तिः विपाक-क्षान्तिः कर्मफलविपाकं नरकादिगतमनुपश्यतो दुःखभीरुतया मनुष्यभव एव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरा सम्भवति । तथा वचनक्षान्तिः आगममेवालम्बनीकृत्य या प्रवर्तते, न पुनरुपकारित्वापकारित्वविपाकाख्यमालम्बनत्रयं, सा वचनपूर्वकत्वादन्य-निरपेक्षत्वात्तथोच्यते । धर्मोत्तरा तु क्षान्तिश्चन्दनस्येव शरीरस्य छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारकारिणी न विक्रियते सहजत्वेनाऽवस्थिता सा तथोच्यते ॥१०॥
: योगदीपिका : एतेष्वेव चतुर्षु अनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह- उपकारीत्यादि। .
उपकारी-उपकारकृद् अपकारी-दुःखदः विपाको-अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, धर्मः प्रशमादिरूपः, तदुत्तरा-तत्पदोत्तरपदाभिधेया क्षान्तिः क्षमा
હવે આ ચાર અનુષ્ઠાનમાં પાંચ પ્રકારની ક્ષમા કઈ રીતે ઘટે, તે શાસ્ત્રકાર ભગવંત બતાવે
क्षमा पांय २नीछ; ते मा प्रभा (१) ७५11 क्षमा, (२) अपारी क्षमा, (3) qिus क्षमा, (४) क्यन क्षमा माने (५) धर्मोत्त। क्षमा. ___ (१) 6481री क्षमा : ७५७१२ ४२नार ७५४॥री हुयनो-टुपयनो सहन ४२ai, ते ઉપકારી ક્ષમા.
(૨) અપકારી ક્ષમા આનાં દુર્વચનો હું સહન નહિ કરી શકે તો અપકાર કરશે, એમ વિચારી જે ક્ષમા રાખવી; તે અપકારી ક્ષમા.
(૩) વિપાક ક્ષમા ક્રોધ કરવાથી બંધાયેલાં કર્મનાં ફળ નરકાદિ ગતિમાં કેવાં ભોગવવાં પડશે (એ દુઃખના ડરથી) અથવા મનુષ્યભવમાં જ ક્રોધથી થતી અનર્થની પરંપરાનો વિચાર કરી જે ક્ષમા રાખવી, તે વિપાક ક્ષમા.

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242