Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 234
________________ – ૨૧) ષોડશક પ્રકરણ - ૧૬ केनप्रकारेण युक्तौ-सङ्गतौ ?, न कथञ्चिदित्यर्थः ॥९॥ : योगदीपिका: अथ सर्वेऽप्येते बाह्या आन्तराश्च भावाः परिकल्पितरूपा एवेत्याशङ्कायामिदमाहपरीत्यादि। परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च यदि भवताऽभ्युपगम्यन्ते ततः परिकल्पितत्वादेव न सन्ति-न विद्यन्ते तत्त्वेन-परमार्थेन । तथा च कथममी पदार्थाः स्युर्भवेयुर्न कथञ्चिद्, भवताप्यनभ्युपगमाद्, इति-इत्येवं तन्मात्र एव पुरुषमात्र एव तत्त्वे परमार्थेऽभ्युपगम्यमाने भवभवविगमौ-संसारमोक्षौ कथं-केन प्रकारेण युक्तौ ? न कथञ्चिदित्यर्थः ॥९॥ परिकल्पना[कल्पिता ]पि चैषां हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ॥१०॥ विवरणम् : कस्मात्पुनः परिकल्पिता एते न सन्तीति, उच्यते, परिकल्पनाया एवाभावादित्याह परिकल्पनेत्यादि । परिकल्पनापि चैषां-बाह्यान्तराणामर्थानां हन्त विकल्पात्मिकावस्तुशून्यनिश्चयात्मिका न सम्भवति-न युज्यते निर्बीजत्वाद्, युक्तिमाह-तन्मात्र एवपुरुषमात्र एव ज्ञानमात्र एव च तत्त्वे तदतिरेकेणेतरपदार्थाभावात् । अभ्युपगम्य परिकल्पनां दूषणान्तरमाह-यदि वा अभावः- असम्भवो न -नैव जातु-कदाचिदपि अस्याःपरिकल्पनायाः यदि निर्बीजाऽपीयं बाह्यान्तरपदार्थपरिकल्पना इष्यते ततः संसारवन्मुक्तावपि भवेदियमिति भावः, ततश्च संसारमोक्षभेदानुपपत्तिः, परिकल्पना- बीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षण-व्यतिरिक्त-वस्त्वन्तरापत्त्या प्रस्तुताद्वैतपक्षद्वयहानिः ॥१०॥ પરિકલ્પનાનું બીજ છે, એમ માનવામાં આવે તો એકમાત્ર પુરુષ માનવારૂપ અદ્વૈતપક્ષ અને એકમાત્ર વિશિષ્ટ બોધ (વિજ્ઞાન) માનવારૂપ અદ્વૈતપક્ષની હાનિ થાય છે, એ માન્યતા ઊડી જાય છે. કારણ કે, પુરુષ કે વિશિષ્ટ બોધ સિવાય પરિકલ્પનાના બીજરૂપ જગતમાં બીજા પદાર્થોની ५५ सत्ता मानी. ८-१०. ગ્રંથકાર મહાત્મા આ રીતે અદ્વૈતવાદરૂપ પરપક્ષનું ખંડન કરીને હવે જીવ, કર્મ અને કર્મબંધની યોગ્યતા આ ત્રણ વસ્તુનું સમર્થન કરે છે. અદ્વૈતવાદ માનવામાં ઉપરોક્ત રીતે અનેક દોષો હોવાથી શાંતચિત્તવાળા બુદ્ધિશાળી पुरुषो संसार सने मोक्षन ॥२५तरी: (१) 04 (२) धर्म भने (3) भनी योग्यता (તથાભવ્યત્વ) આ ત્રણ કારણો વિચારવાં જોઈએ, માનવાં જોઈએ. ૧૧. પ્રશ્ન : જે લોકો આગમના પ્રામાયને સ્વીકારે છે, તે લોકો પુરુષાદ્વૈત કે જ્ઞાનાદ્વૈતને માને તો એમાં શું દોષ?

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242