________________
૨૨)
ષોડશક પ્રકરણ - ૧૦ ऐदम्पर्य-प्रकृतार्थोपपत्ति-तात्पर्य यत्रागमे शुद्धयति-निर्वहति असावागमः सुपरिशुद्धः-प्रमाणभूतः ?, तात्पर्यार्थपर्यन्तं प्रमाणशब्द-व्यापारात्, तदभावे ऐदम्पर्यशुद्ध्यभावे तद्देशः परिशुद्धागमैकदेशार्थगर्भः कश्चिदन्य आगमः स्याद्, न तु मूलागम एव, अन्यथाग्रहणान्मूलागमैकवाक्यस्य-कस्यचिद्वचनस्य तदेकवाक्यताना -पन्न-वाक्यान्तरमिश्रितत्त्वेन वैपरीत्येन ग्रहणाद् । अत एव ऐदम्पर्यान्वेिषिणः समतामवलम्बमाना अन्यतीर्थिका अपि तदर्थविरुद्धवाक्यार्थाननुप्रवेशेन यावदुपन्नमिच्छन्ति, न तु मिथ्यैकान्तेन ॥१२॥
तत्रापि च न द्वेषः, कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं, सर्वं यत्प्रवचनादन्यत् ॥१३॥
विवरणम् : मूलागमव्यतिरिक्ते तदेकदेशभूत आगमेऽन्यथा परिगृहीते द्वेषो विधेय न वेति तदभावप्रतिपादनायाह-तत्रापीत्यादि।
तत्रापि च-तदेकदेशभूत आगमान्तरे न द्वेषः कार्यों-न द्वेषो विधेयो, विषयस्तुअभिधेयज्ञेयरूपो यत्नतो-यत्नेन मृग्यः-अन्वेषणीयः । यद्येवं सर्वमेव तद्वचनं किं न प्रमाणीक्रियत इत्याह-तस्यापि-आगमान्तरस्य न सत्-शोभनं वचनं सर्वं-अखिलं यत्प्रवचनाद्-मूलागमाद् अन्यद्, यत्तु तदनुपाति तत्सदेवेति ॥१३॥
: योगदीपिका : नन्वेवमन्यथाप्रतिपन्नमूलागमैकदेशगर्भपरतन्त्रे द्वेषः कार्यो न वेत्याशङ्कायामाहतत्रापीत्यादि।
(२) UAL : तत्व पानी २७t. (3) शुश्रूषा : तत्त्व Aiमणवानी २७.. (४) श्रवण : तत्प Airub. (५) बोध : तत्व Ig, सम४. (E) भीमांसा : पोप थय। पछी ४२वाम मावती तत्पनी सविया२५॥.
(૭) પ્રતિપતિઃ મીમાંસા કર્યા પછી સર્વ રીતે ભાવથી પરિશુદ્ધ, આ આમ જ છે એવો તત્ત્વનો દૃઢનિર્ણય.
(८) प्रवृत्ति : ten तत्पने समयमा भूsj, मायरमा उतारपुं.
આ રીતે તત્ત્વની પ્રવૃત્તિ આઠ અંગવાળી હોવાથી અને તેનું પહેલું અંગ અદ્વેષ હોવાથી મૂળ આગમના એક અંશરૂપ અન્ય આગમો ઉપર દ્વેષ ન કરવો. એના ઉપર દ્વેષ કર્યા વગર એમાં રહેલું, મૂળ આગમને અનુસરતું સત્તત્ત્વ જાણવું, સમજવું અને સ્વીકારવું. ૧૪.
આ રીતે સદ્ધર્મ પરીક્ષક આદિ ભાવોનું પ્રતિપાદન કરીને સંપૂર્ણ ષોડશક ગ્રંથના ઉપસંહાર દ્વારા સદુપદેશ આપતાં કહે છે - ભવ્યજીવોએ સૂક્ષ્મબુદ્ધિથી આ ગ્રંથમાં કહેલા ભાવોનો સારી