________________
ષોડશક પ્રકરણ - ૧૨ आत्मीय-पूज्र्योजनं-सम्बन्धनमौचित्येन यत्र (प्रयन्तरे 'यत्र' नास्ति)यन्नामादीनां ततः सकाशात् ॥७॥
कथं पुनर्विशिष्टनाम-न्यासस्य स्वगुरुभिः प्रसादीकृतस्य दीक्षानिमित्तत्वमिति मन्यमानं परं प्रत्याह-नामेत्यादि। . नामनिमित्तं-नामहेतुकं तद्भावः तत्त्वं नामप्रतिपाद्यगुणात्मकत्वं, कृतप्रशान्तादिनाम्नः प्रशमादिरूपोपलम्भात्, तन्नाम्नैव च तद्गुण-स्मरणाधुपलब्धेः, तथा तथा चोद्धृतं-तेन तेन स्वरूपेणोद्धृतं-उदूढं कृत-निर्वाहं पुरा-पूर्व, यद्-यस्माद् इह-प्रवचने मुनिभिः, तत्स्थापना तु-तस्यैव नाम्नः स्थापनैव नामन्यास एव दीक्षा-प्रस्तुता तत्त्वेन-परमार्थेन, अन्यस्तदुपचार:-अन्य-क्रियाकलापस्तदुपचारस्तस्याः-दीक्षाया उपचारो वर्त्तते, विद्योपचारवत्(०चारात् इति प्रत्यन्तरे) ॥८॥
कस्मात्पुनर्नामादिन्यासे महानादरः क्रियत इत्याशङ्क्याह-कीर्त्यादीत्यादि । कीर्तिःश्लघा, आरोग्य-नीरुजत्वं प्राक्तन-सहजौत्पातिकरोगविरहेण, ध्रुवं-स्थैर्य भावप्राधान्यान्निर्देशस्य पदं-स्थानं विशिष्टपुरुषावस्थारूपमाचार्यत्वादि कीर्तिश्चारोग्यं च ध्रुवं च पदं चकीर्त्यारोग्य-ध्रुव-पदानि तेषां संप्राप्तिः-अपूर्वलाभस्तस्या अप्राप्ति-पूर्विकायाः प्राप्तेः सूचकानि-गमकानि नियमेन-अवश्यन्तया नामस्थापनाद्रव्यभावरूपाणिआचार्या:पूज्या वदन्ति-ब्रुवते । तत्-तस्मात्तेषु नामादिषु यतितव्यं यत्नो विधेयः ।
इह चेदं तात्पर्यमवसेयं-अन्वर्थनाम्नो हि कीर्तनमात्रादेव शब्दार्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य च मनःप्रसादात्कीर्तिराविर्भवति, यथा सुधर्म-भद्रबाहुस्वामिप्रभृतीनामुत्तमपुरुषाणां प्रवचने कीर्तिरुदपादि, स्थापनाऽप्याकारवती रजोहरणमुखवस्त्रिकादिधारणद्वारेण भावगर्भ प्रवृत्त्या आरोग्यमुपजनयति, द्रव्यमप्याचारादिश्रुतं सकलसाधुक्रिया चाभ्यस्यमाना व्रतस्थैर्योपपत्तये प्रभवति, भावोऽपि सम्यग्दर्शनादिरूपः पूर्वोक्त पदावाप्तये सम्पद्यते, न हि विशिष्ट
એ રીતે નામને સાર્થક કર્યું છે માટે જ વાસ્તવમાં નામની સ્થાપના એ જ દીક્ષા છે. બાકી આગળ પાછળની ક્રિયા દીક્ષાનો ઉપચાર માત્ર છે. અથવા એ ક્રિયા મુખ્યદક્ષાના અંગરૂપ છે. ૮
પ્રશ્ન: દીક્ષાના વિષયમાં નામાદિની સ્થાપનાને શાથી આટલું મહત્ત્વ અપાય છે?
उत्तर : नाम-स्थापना-द्रव्यसनेमाव. मायारनी स्थापनाथी भशी, आरोग्य, શૈર્ય (ધ્રુવ) અને આચાર્યાદિ પદની પ્રાપ્તિ થાય છે. એ પૂર્વે ક્યારેય પ્રાપ્તિ ન થઈ હોય એવી આ ચાર વસ્તુની પ્રાપ્તિની સૂચક નામાદિની સ્થાપના છે, એમ પૂર્વાચાર્યભગવંતો ફરમાવે છે. માટે નામાદિની સ્થાપના કરવી જોઈએ.
નામાદિની સ્થાપનામાં પ્રયત્ન કરવો જોઈએ એ કથનનું તાત્પર્ય એ છે કે - (૧) અર્થયુક્ત