Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
ષોડશક પ્રકરણ - ૧૩.
: विवरणम् : गुरुविनयस्य किं मूलमित्याह-सिद्धान्तेत्यादि। ..
सिद्धान्तकथा-स्वसमयकथा सत्सङ्गमश्च- सत्पुरुषसम्पर्कश्चमृत्युपरिभावनं चैवअवश्यम्भावी मृत्युरिति, यथोक्तं
“नरेन्द्र-चन्द्रेन्द्र-दिवाकरेषु, तिर्यङ्-मनुष्यामर-नारकेषु । मुनीन्द्र-विद्याधर-किन्नरेषु, स्वच्छन्द-लीला-चरितो हि मृत्युः ॥१॥"
दुष्कृ तानां-पापानां सुकृ ताना-च पुण्यानां विपाक:अनुभावस्तदालोचनं-तद्विचारणं हेतु-फल-भाव-द्वारेण, अथ अनन्तरं मूलंकारणं अस्यापि-गुरुविनयस्य, सर्वमेतत्समुदितम् ॥१५॥
: योगदीपिका : गुरुविनयस्य किं मूलमित्याह-सिद्धान्तेत्यादि ।
सिद्धान्त-कथा-स्वसमयप्रवृत्तिः सत्सङ्गमश्च-सत्पुरुषसङ्गश्च, मृत्योः परिभावनं चैव सर्वदा सर्वंकषत्वादिरूपेण, दुष्कृतानां-पापानां, सुकृतानां च-पुण्यानां यो विपाकोऽनुभवस्तदालोचनं तद्विचारणं हेतु-फल-भावद्वारेण, अथ अनन्तरं मूलं-कारणम् अस्यापि-गुरुविनयस्य सर्वमेतत्समुदितं, एतदर्थसिद्धेर्गुरुविनयमूलत्वात् ॥१५॥
एतस्मिन् खलु यत्नो, विदुषा सम्यक् सदैव कर्त्तव्यः । आमूलमिदं परमं, सर्वस्य हि योगमार्गस्य ॥१६॥
: विवरणम् : अधुना गुरुविनयसहितस्य प्रतिपादितमूलस्यादेयतामुपदर्शयन्निदमाह-एत स्मिन्नित्यादि।
एतस्मिन् खलु-एतस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ, यत्न-आदरो विदुषाविचक्षणेन सम्यक्-सङ्गतः सदैव-सर्वकालमेव कर्तव्यो-विधेयः, आमूलम्अभिव्याप्त्या कारणमिदं सिद्धान्तकथादि परमं-प्रधानं, सर्वस्य हि योगमार्गस्यसकलस्य योगवर्त्मनो यतो वर्त्तते ॥१६॥ પ્રશ્નઃ આવા શ્રેષ્ઠ ગુરુવિનયનું પણ મૂળ શું?
ઉત્તર ઃ આવા શ્રેષ્ઠ ગુરુવિનયના મૂળમાં પણ ચાર વાતો છે. (૧) સિદ્ધાંત કથા એટલે કે આપણાં પોતાનાં શાસ્ત્રોના વાંચનની પ્રવૃત્તિ. (૨) સત્પુરુષોનો સમાગમ (૩) મૃત્યુ અવશ્ય भावपार्नु छ, भेको विया२. २00मी, सूर्य - यन्द्र, ईन्द्र, तिर्ययो, मनुष्यो, वो, न॥२४ीमी, મુનીન્દ્રો, વિદ્યાધરો કે કિન્નરોમાં મૃત્યુ સ્વેચ્છાએ ફરી રહ્યું છે. અર્થાત્ કોઈને મૃત્યુ છોડતું નથી. એનો વિચાર કરવો. (૪) દુષ્કતો અને સુકૃતોના વિપાકનો વિચાર કરવો. આ વિચારણા પણ

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242