Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
ષોડશક પ્રકરણ - ૧૫ स्तुतौ च निन्दासु तुल्यशीलता, वदन्ति तां तत्वविदो ह्यसङ्गताम् ॥१॥ निःशेषा याः कलास्ताभ्योऽतीतं, तथाभव्यत्वाद्यात्मस्वभावभूतांशातिक्रान्तं भव्यत्वासिद्धत्व-योग-सहवर्ति-क्षायिक-चारित्राद्यभावात्, सदा शिवमस्येति सदाशिवं, न हि परतत्त्वमशिवं कदाचिद्भवति। आदौ भवमाधं-प्रधानं सन्तत्या अनादि-कालमाश्रित्यादिभावेनावस्थितं वा, आदि शब्दान्निरञ्जनादिग्रहः, सदाशिवाद्यादिभिः पदैर्वाच्यम्-अभिधेयं, परं तत्त्वं सर्वत्राभिसम्बन्धनीयम् ॥१६॥ इत्याचार्यश्रीमद्यशोभद्रसूरिकृत - षोडशाधिकारविवरणे पञ्चदशोऽधिकारः ॥
: योगदीपिका : परतत्त्वस्वरूपमेव कारिकाचतुष्टयेनाह - तनुकरणेत्यादि ।
तनुः शरीरं करणमन्तर्बहि-र्भेदाद्-द्विधा तत्रान्तःकरणं-मनो बहिष्करणं च पञ्चेन्द्रियाणि, आदिशब्दाद्योगाध्यवसायस्थान-परिग्रहः तैविरहितं-वियुक्तंतच्च पर-तत्वमचिन्त्यगुणानां ज्ञानादीनां समुदयो यस्य तत्तथा, सूक्ष्मं केवलविरहेणादृश्यत्वात् सूक्ष्मस्वभावं, त्रैलोक्यमस्तकं सर्वोपरिवर्ती सिद्धि-क्षेत्र-विभागस्तस्मिंस्तिष्ठति यत्तत्तथा, निवृत्ता जन्मादयः सडूक्लेशा यस्मात्तत्तथा ॥१३॥
ज्योतिरित्यादि । परं प्रकृष्टं ज्योतिः तमसो-भाव-द्रव्य-रूपादन्धकारात् परस्तात् पर-भाग-वति अत एव आदित्यवर्णम् सूर्यसदृशम् अमलं-रागादि-मल-रहितं न क्षरतिन प्रच्यवते स्वभावात्कदाचिदिति अक्षरं, ब्रह्म-बृहत्वाद् बृंहकत्वाच्च यद् ब्रह्माद्यैर्महामुनिभिर्गीयते ॥१४॥
नित्यमित्यादि । नित्यं-ध्रुवं प्रकृतिभूर्मलोत्तर-भेद-भिन्न-कर्म-स्वभाव
(૧૦) જ્ઞાનસંપન્ન મહામુનિઓ પરતત્ત્વના સ્વરૂપની બ્રહ્મ વગેરે શ્રેષ્ઠ શબ્દોથી સ્તુતિ
કરતાં કહે છે કે – એ સ્વરૂપ – અક્ષર છે એટલે કે સ્વભાવથી ચલિત થાય તેવું
नथी. (११) ब्रही भेटले भोटं - महान छे. (१२) नित्य छे भेटले ध्रुव छ, शश्वत छ. (૧૩) સઘળાય જ્ઞાનાવરણાદિ મૂલ-ઉત્તરભેદવાળી કર્મપ્રકૃતિથી રહિત છે. અથવા
ઈતરધર્મોમાં કહેલી સત્ત્વ - રજસ્તમ આદિ પ્રકૃતિથી રહિત છે. (१४) escsना स्व३५ने एनाएंछे. (१५) भोवरन शांत समुद्र छे. (१६) पांय प्रारना थी हित - सवछ. (१७) मूह, ईश वगैरे 18 मारना स्पर्शथी २हित - अस्पर्श छे.

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242