________________
ષોડશક પ્રકરણ - ૧૩.
: विवरणम् : गुरुविनयस्य किं मूलमित्याह-सिद्धान्तेत्यादि। ..
सिद्धान्तकथा-स्वसमयकथा सत्सङ्गमश्च- सत्पुरुषसम्पर्कश्चमृत्युपरिभावनं चैवअवश्यम्भावी मृत्युरिति, यथोक्तं
“नरेन्द्र-चन्द्रेन्द्र-दिवाकरेषु, तिर्यङ्-मनुष्यामर-नारकेषु । मुनीन्द्र-विद्याधर-किन्नरेषु, स्वच्छन्द-लीला-चरितो हि मृत्युः ॥१॥"
दुष्कृ तानां-पापानां सुकृ ताना-च पुण्यानां विपाक:अनुभावस्तदालोचनं-तद्विचारणं हेतु-फल-भाव-द्वारेण, अथ अनन्तरं मूलंकारणं अस्यापि-गुरुविनयस्य, सर्वमेतत्समुदितम् ॥१५॥
: योगदीपिका : गुरुविनयस्य किं मूलमित्याह-सिद्धान्तेत्यादि ।
सिद्धान्त-कथा-स्वसमयप्रवृत्तिः सत्सङ्गमश्च-सत्पुरुषसङ्गश्च, मृत्योः परिभावनं चैव सर्वदा सर्वंकषत्वादिरूपेण, दुष्कृतानां-पापानां, सुकृतानां च-पुण्यानां यो विपाकोऽनुभवस्तदालोचनं तद्विचारणं हेतु-फल-भावद्वारेण, अथ अनन्तरं मूलं-कारणम् अस्यापि-गुरुविनयस्य सर्वमेतत्समुदितं, एतदर्थसिद्धेर्गुरुविनयमूलत्वात् ॥१५॥
एतस्मिन् खलु यत्नो, विदुषा सम्यक् सदैव कर्त्तव्यः । आमूलमिदं परमं, सर्वस्य हि योगमार्गस्य ॥१६॥
: विवरणम् : अधुना गुरुविनयसहितस्य प्रतिपादितमूलस्यादेयतामुपदर्शयन्निदमाह-एत स्मिन्नित्यादि।
एतस्मिन् खलु-एतस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ, यत्न-आदरो विदुषाविचक्षणेन सम्यक्-सङ्गतः सदैव-सर्वकालमेव कर्तव्यो-विधेयः, आमूलम्अभिव्याप्त्या कारणमिदं सिद्धान्तकथादि परमं-प्रधानं, सर्वस्य हि योगमार्गस्यसकलस्य योगवर्त्मनो यतो वर्त्तते ॥१६॥ પ્રશ્નઃ આવા શ્રેષ્ઠ ગુરુવિનયનું પણ મૂળ શું?
ઉત્તર ઃ આવા શ્રેષ્ઠ ગુરુવિનયના મૂળમાં પણ ચાર વાતો છે. (૧) સિદ્ધાંત કથા એટલે કે આપણાં પોતાનાં શાસ્ત્રોના વાંચનની પ્રવૃત્તિ. (૨) સત્પુરુષોનો સમાગમ (૩) મૃત્યુ અવશ્ય भावपार्नु छ, भेको विया२. २00मी, सूर्य - यन्द्र, ईन्द्र, तिर्ययो, मनुष्यो, वो, न॥२४ीमी, મુનીન્દ્રો, વિદ્યાધરો કે કિન્નરોમાં મૃત્યુ સ્વેચ્છાએ ફરી રહ્યું છે. અર્થાત્ કોઈને મૃત્યુ છોડતું નથી. એનો વિચાર કરવો. (૪) દુષ્કતો અને સુકૃતોના વિપાકનો વિચાર કરવો. આ વિચારણા પણ