________________
(૧૯)
ષોડશક પ્રક્રણ - ૧૪ अन्यमुदि तत्र रागात्, तदनादरताऽर्थतो महापाया। सर्वानर्थनिमित्तं, मुद्विषयाङ्गारवृष्ट्याभा ॥९॥
:विवरणम् : अन्येत्यादि । अनुष्ठीयमानादन्यत्र मुत्-प्रमोदस्तस्यां सत्यां चित्तदोषरूपायां तत्रअन्यस्मिन् रागाद्-अभिलाषातिरेकात् तदनादरता-अनुष्ठीयमानाऽनादरभावो अर्थतःसामर्थ्यात् महापाया-महानपायो यस्याः सकाशात्सा तथा, सर्वानर्थनिमित्तं-सर्वेषामनर्थानां हेतुः, तदनादरताऽभिसम्बध्यते। मुद्विषयाङ्गारवृष्ट्याभा-मुदो-हर्षस्य विषयो यस्तस्मिन्नङ्गारवृष्ट्याभा-अङ्गार-वृष्टिप्रतिच्छायाऽङ्गारवृष्टिसदृशी, प्रमोदविषयार्थोपघातकारिणीत्यर्थः ।
इयं चान्यमुत् सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुतानुरागाच्चैत्यवन्दनाद्यनाद्रियमाणस्य तत्करणवेलायामपि तदुपयोगाभावेनेतरत्राऽऽसक्तचित्तवृत्तेः सदोषा, न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषः समस्ति यदुत एकमादरविषयोऽन्यदनादरविषय इति ॥९॥
योगदीपिका : ___ अन्यमुदीत्यादि । अनुष्ठीयमानादन्यत्र मुत्-प्रमोदस्तस्यां सत्यां तत्रान्यस्मिन् रागादभिलाषातिरेकात्-तदनादरताऽनुष्ठीयमानानाद्रियमाणता अर्थतः-सामर्थ्यात्, तत्क्रियाकालेऽन्यरागस्य तदरागाक्षेपकत्वात्, सा च तदनादरता महापाय-महाधर्मविघ्नवती, तथा सर्वेषामनर्थानां निमित्तं, लेशतोऽपि विहितानुष्ठानानादरस्य दुरन्तसंसारहेतुत्वात् । तदनादरदोषेऽप्यनादरगुणात्तुल्यायव्ययत्वमित्याशङ्कायामाह-मुद्विषये इतरानुष्ठाने-ऽङ्गारवृष्ट्याभाअङ्गारवृष्टिसदृशी, अकालरागस्य तत्फलोपघातकत्वादिति भावः । इयं चान्यमुत् सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दन-स्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादि-करणवेलायामपि
આ રીતે જીવનમાં શુદ્ધ ચારિત્રની અપેક્ષાનો ગુણ હોવા છતાં કર્મવશ કે સંયોગવશ દોષો પણ લાગે છે. આમ ગુણદોષ બંને હોય છે અથવા સર્વથા ચારિત્ર ન પાળી શકવાને લીધે દંભ ટાળવા શાસ્ત્રવિધિ મુજબ સાધુપણું છોડી શ્રાવકના આચાર પાળે છે. ચારિત્રપાલન વખતે ચિત્ત અસ્વસ્થ બનવું એ ઉત્થાનદોષ છે. ૭
(५) ila : sila मेटले विपर्यस्तयित्त. तुम छीपमा यहीनो श्रम थाय छ तेम, ભ્રાંતિદોષના કારણે અમુક ક્રિયા કરી કે ન કરી... અમુક સૂત્ર બોલ્યા કે ન બોલ્યા “કરેમિ ભંતે' उथ्ययुं 3 1 Gथ्यर्यु - भेनो यो शो ध्यास न २३... शुं शुं अ\... शुं शुं न उथु करेन। ચોક્કસ સંસ્કારના અભાવે ક્રિયા દ્વારા ઈષ્ટફળની સિદ્ધિ થઈ શકતી નથી. કર્યું કે ન કર્યું વગેરેના સંકલન વગરની ક્રિયા, યોગ વિરોધી હોવાથી ઈષ્ટફળ આપી શકતી નથી. ૮.