Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
ષોડશક પ્રક્રણ - ૧૫
(२०) अपरं-अर्वाग्भागवर्ति परस्मादन्यत् तत्त्वं-परमार्थरूपं ध्येयं तद्वर्तते, यद्वशतस्तु-यद्वशादेव यत्सामर्थ्यादपरतत्त्वसामर्थ्यादित्यर्थः, अस्ति-भवति-अतोऽपि-अपरतत्त्वाद् अन्यत्परतत्त्वं-मुक्तिस्थम् । इदमुक्तं भवति-सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्परं तत्त्वमाविर्भवतीति ॥६॥
: योगिदीपिका : तथा - चरमेत्यादि । चरमावञ्चकयोगात्-फलावञ्चकयोगात्प्रागुक्तात्, प्रतिभैवप्रातिभं-दृष्टार्थविषयो मतिज्ञानविशेषस्तेन सञ्जाता तत्त्वदृष्टिर्यस्य स तथा, भवतीति सर्वविशेषणसङ्गता क्रियाध्याहार्या, इदं-अनुपदोक्तफलं सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्र-रूपं अपरं परस्मादन्यदर्वाग्भागवर्ति, तत्त्वं-परमार्थरूपं ध्येयं तद्वर्तते यद्वशतस्तुयदपरतत्त्वसामर्थ्याद् अस्ति-जायते अतोऽपि-अपरतत्त्वादपि अन्यत्परतत्त्वं मुक्तिस्थम् । इदमुक्तं भवति - सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्पर-तत्त्वमाविर्भवति ॥६॥
तस्मिन् दृष्टे दृष्टम्, तद् भूतं तत् परं मतं ब्रह्म । तद्योगादस्यापि, ह्येषा त्रैलोक्य-सुन्दरता ॥७॥
: विवरणम् : कस्मात्पुनः परं तत्त्वमेवं संस्तूयत इत्याह - तस्मिन्नित्यादि ।
तस्मिन्-परतत्त्वे सिद्धस्वरूपे दृष्टे-समुपलब्धे दृष्टं सर्वमेव वस्तु भवति, जीवाद्यमूर्तवस्त्वालम्बनस्य बोधस्य सर्वविषयत्त्वात्, तद् भूतं-तदेव सिद्धस्वरूपं भूतंसत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मावृतस्य सद्भूततत्त्ववियोगात्, कर्ममल-मलिनस्य ह्यात्मनो न भूतं रूपमपलक्ष्यते, तद्विकारैरुपद्रूयमाणत्वात्, सिद्धस्थरूपस्य तु निरुपद्रवत्त्वाद्भूतमेव स्वरूपं सर्वदा समुपलभ्यते, नेतरत् । तदेव-परमात्मस्वरूपं परंप्रकृष्टं मतं-अभिप्रेतं ब्रह्म-महत्, बृहत्तमं न ततोऽन्यदस्ति, तद्योगात्-पर-तत्त्वंयोगाद्, अस्यापि हि-परतत्त्वविषयध्यानविशेषस्यानालम्बनयोगस्य,एषा-लोके लोकोत्तरेच प्रसिद्धा છે. એ સિદ્ધપરમાત્માનું સ્વરૂપ જ સત્ય છે, તાત્ત્વિક છે. સંસારીજીવનું સ્વરૂપ તો જ્ઞાનાવરણીયાદિ કર્મોથી આવરાયેલું હોવાથી સદ્દભૂત નથી, સત્ય કે શુદ્ધ નથી. તેથી સિદ્ધ પરમાત્માનું સ્વરૂપ જ ઉત્કૃષ્ટ બ્રહ્મ છે, અર્થાત્ મહાન છે. તેમનાથી ચઢિયાતું સ્વરૂપ જગતમાં બીજું કોઈ જ નથી અને નિરાલંબનધ્યાનનો વિષય પરતત્ત્વ હોવાથી લોક-લોકોત્તર શાસનમાં જાણીતી નિરાલંબન ધ્યાનની એ સુંદરતા ત્રણ લોકમાં પ્રસિદ્ધ છે. ૭.
प्रश्न: निराजन योग मेट | मने मेटो आहोय छ ?
ઉત્તરઃ નિરાલંબનધ્યાન, ક્ષપકશ્રેણિના અપૂર્વકરણમાં (દ્વિતીય) પ્રાપ્ત થતા સામર્થ્યયોગમાં હોય છે. પરંતુ ત્યાં પરતત્ત્વને જોવાની ઈચ્છા તથા અસંગ સક્તિ હોવી જોઈએ. અસંગ એટલે

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242