Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
॥अथ पञ्चदशो ध्येयस्वरूपाधिकारः ॥ सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्र-रूपं सदसि गदत्तत्परं चैव ॥१॥
:विवरणम् : किं पुनस्तत्र ध्याने ध्येयमित्याह-सर्वेत्यादि । सर्वजगत् प्राणिलोकोऽभिधीयते तस्मै हितं, हितकारित्वं च सदुपदेशनाद्, न विद्यते उपमा शरीरसन्निवेशसौन्दर्यादिभिर्गुणैर्यस्य तदनुपमं अतिशयान् सन्दोग्धि-प्रपूरयति यत्तदतिशयसन्दोहं, यद्वा अतिशयसमूहसम्पन्नमिति यावद् ऋद्धिसंयुक्तं-ऋद्धयो नानाप्रकारा आमर्पोषध्यादयो लब्धयस्ताभिः संयुक्तं-समन्वितं ध्येयं-ध्यातव्यं जिनेन्द्ररूपं-जिनेन्द्रस्वरूपं सदसि-सभायां समवसरणे गदद्-व्याकुर्वाणं सर्वसत्त्वस्वभाषापरिणामिन्या भाषया, तत्परं चैवतस्मादुक्तलक्षणाज्जिनेन्द्ररूपात् परं-मुक्तिस्थं धर्मकायावस्थान्तरभाविस्वतत्त्वकायावस्थाभावं चैव ध्येयं भवति ॥१॥
: योगदीपिका : किं पुनस्तत्र ध्याने ध्येयमित्याह-सर्वेत्यादि ।
सर्वस्मै जगते-प्राणिलोकाय हितं-हितकारि सदुपदेशनाद् नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथाऽतिशयान् सन्दुग्धे-प्रपूरयति यत्तदतिशयसन्दोहमतिशयसन्दोहवद्वा, ऋद्वयोनानाविधा आमर्पोषध्यादिलब्धयस्ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि-सभायां गदत् सर्वसत्त्वस्वभाषापरिणामिन्या भाषया व्याकुर्वाणम् । तस्मादुक्तलक्षणाज्जिनेन्द्ररूपात्परं मुक्तिस्थं धर्मकायावस्थानन्तरभावि तत्त्वकायावस्थास्वभावं चैव ध्येयं भवति ॥१॥
૧૫ – ધ્યેયસ્વરૂપાધSાર ષોડશક . આ પંદરમા ષોડશકમાં શાસ્ત્રકારભગવંત સાલંબન - નિરાલંબનધ્યાનમાં થેયતત્ત્વ શું છે; તેનું વર્ણન કરે છે.
પ્રશ્નઃ સાલંબનધ્યાનમાં તેમજ નિરાલંબન ધ્યાનમાં ધ્યેયતત્ત્વ શું છે?
ઉત્તર : (૧) સાલંબનધ્યાનમાં ધ્યેયતત્ત્વ - સદુપદેશ આપવા દ્વારા જગતના પ્રાણીમાત્રને હિતકર, શરીરનું સંસ્થાન (આકૃતિ) તેમજ રૂપ, સૌંદર્ય વગેરે ગુણોથી અનુપમ, અદ્ભુત
અતિશયોના સમુદાયથી તેમજ આમર્ષોષધિ વગેરે લબ્ધિઓથી યુક્ત, અને સમવસરણમાં બિરાજમાન થઈ, સર્વજીવો પોત-પોતાની ભાષામાં સમજી શકે એવી ભાષામાં ધર્મદેશના આપતું શ્રી જિનેશ્વરપરમાત્માનું સ્વરૂપ (ચિંતવવું તે) સાલંબનધ્યાનનું ધ્યેય છે.

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242