________________
॥अथ पञ्चदशो ध्येयस्वरूपाधिकारः ॥ सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्र-रूपं सदसि गदत्तत्परं चैव ॥१॥
:विवरणम् : किं पुनस्तत्र ध्याने ध्येयमित्याह-सर्वेत्यादि । सर्वजगत् प्राणिलोकोऽभिधीयते तस्मै हितं, हितकारित्वं च सदुपदेशनाद्, न विद्यते उपमा शरीरसन्निवेशसौन्दर्यादिभिर्गुणैर्यस्य तदनुपमं अतिशयान् सन्दोग्धि-प्रपूरयति यत्तदतिशयसन्दोहं, यद्वा अतिशयसमूहसम्पन्नमिति यावद् ऋद्धिसंयुक्तं-ऋद्धयो नानाप्रकारा आमर्पोषध्यादयो लब्धयस्ताभिः संयुक्तं-समन्वितं ध्येयं-ध्यातव्यं जिनेन्द्ररूपं-जिनेन्द्रस्वरूपं सदसि-सभायां समवसरणे गदद्-व्याकुर्वाणं सर्वसत्त्वस्वभाषापरिणामिन्या भाषया, तत्परं चैवतस्मादुक्तलक्षणाज्जिनेन्द्ररूपात् परं-मुक्तिस्थं धर्मकायावस्थान्तरभाविस्वतत्त्वकायावस्थाभावं चैव ध्येयं भवति ॥१॥
: योगदीपिका : किं पुनस्तत्र ध्याने ध्येयमित्याह-सर्वेत्यादि ।
सर्वस्मै जगते-प्राणिलोकाय हितं-हितकारि सदुपदेशनाद् नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथाऽतिशयान् सन्दुग्धे-प्रपूरयति यत्तदतिशयसन्दोहमतिशयसन्दोहवद्वा, ऋद्वयोनानाविधा आमर्पोषध्यादिलब्धयस्ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि-सभायां गदत् सर्वसत्त्वस्वभाषापरिणामिन्या भाषया व्याकुर्वाणम् । तस्मादुक्तलक्षणाज्जिनेन्द्ररूपात्परं मुक्तिस्थं धर्मकायावस्थानन्तरभावि तत्त्वकायावस्थास्वभावं चैव ध्येयं भवति ॥१॥
૧૫ – ધ્યેયસ્વરૂપાધSાર ષોડશક . આ પંદરમા ષોડશકમાં શાસ્ત્રકારભગવંત સાલંબન - નિરાલંબનધ્યાનમાં થેયતત્ત્વ શું છે; તેનું વર્ણન કરે છે.
પ્રશ્નઃ સાલંબનધ્યાનમાં તેમજ નિરાલંબન ધ્યાનમાં ધ્યેયતત્ત્વ શું છે?
ઉત્તર : (૧) સાલંબનધ્યાનમાં ધ્યેયતત્ત્વ - સદુપદેશ આપવા દ્વારા જગતના પ્રાણીમાત્રને હિતકર, શરીરનું સંસ્થાન (આકૃતિ) તેમજ રૂપ, સૌંદર્ય વગેરે ગુણોથી અનુપમ, અદ્ભુત
અતિશયોના સમુદાયથી તેમજ આમર્ષોષધિ વગેરે લબ્ધિઓથી યુક્ત, અને સમવસરણમાં બિરાજમાન થઈ, સર્વજીવો પોત-પોતાની ભાષામાં સમજી શકે એવી ભાષામાં ધર્મદેશના આપતું શ્રી જિનેશ્વરપરમાત્માનું સ્વરૂપ (ચિંતવવું તે) સાલંબનધ્યાનનું ધ્યેય છે.