SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ (१) ષોડશક પ્રણ - ૧૪ : योगदीपिका : साध्वित्यादि । साधु यथा भवत्येवम्आगमानुसारात्-सिद्धान्तं पुरस्कृत्य, चेतश्चित्तम् विन्यस्य-संस्थाप्य भगवति-जिने विशुद्धं-निर्दोषं स्पर्शस्य-तत्त्वज्ञानस्य आवेधात्दृढतर-संस्कारात्, तस्मिन् ध्याने सिद्धाः- लब्धात्मलाभा ये योगिनस्तेषां संस्मरणयोगेनसामस्त्येन स्मरण-व्यापारेण तद्ध्यानमिष्टफलदं भवति। यो हि यत्र कर्मणि सिद्धस्तदनुस्मरणस्य तत्रेष्टफलदत्वात् ॥१६॥ ___ इति न्यायविशारदमहोपाध्यायश्रीमद्यशोविजयगणिप्रणीत 'योगदीपिका' व्याख्यायां चतुर्दशोऽधिकारः ॥ ॥ इति सालम्बनयोगाधिकारः ॥ બને. ધ્યાનસિદ્ધ યોગીઓનું સ્મરણ ઈષ્ટફળને આપનારું બને છે. કારણ કે વ્યક્તિ, જે કાર્યમાં સિદ્ધ થઈ હોય તેમનું સ્મરણ તેની સિદ્ધિમાટે થાય છે. ૧૫-૧૬. यौह षोडश समाप्त....
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy