________________
(१)
ષોડશક પ્રણ - ૧૪
: योगदीपिका : साध्वित्यादि । साधु यथा भवत्येवम्आगमानुसारात्-सिद्धान्तं पुरस्कृत्य, चेतश्चित्तम् विन्यस्य-संस्थाप्य भगवति-जिने विशुद्धं-निर्दोषं स्पर्शस्य-तत्त्वज्ञानस्य आवेधात्दृढतर-संस्कारात्, तस्मिन् ध्याने सिद्धाः- लब्धात्मलाभा ये योगिनस्तेषां संस्मरणयोगेनसामस्त्येन स्मरण-व्यापारेण तद्ध्यानमिष्टफलदं भवति। यो हि यत्र कर्मणि सिद्धस्तदनुस्मरणस्य तत्रेष्टफलदत्वात् ॥१६॥ ___ इति न्यायविशारदमहोपाध्यायश्रीमद्यशोविजयगणिप्रणीत 'योगदीपिका' व्याख्यायां चतुर्दशोऽधिकारः ॥
॥ इति सालम्बनयोगाधिकारः ॥
બને. ધ્યાનસિદ્ધ યોગીઓનું સ્મરણ ઈષ્ટફળને આપનારું બને છે. કારણ કે વ્યક્તિ, જે કાર્યમાં સિદ્ધ થઈ હોય તેમનું સ્મરણ તેની સિદ્ધિમાટે થાય છે. ૧૫-૧૬.
यौह षोडश समाप्त....