Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
(१७)
ષોડશક પ્રકરણ - ૧૩ चतुर्विधोपेक्षा । करुणा मोहयुतकरुणा तत्सारोपेक्षा प्रथमा, यथा कश्चिदातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्याहितं जानानोऽपि तन्निवारणमवधीर्योपेक्षां करोति माभूदनुकम्पाभङ्ग' इति । अनुबन्धः फलसिद्ध्यन्तः कार्यविषय: प्रवाह-परिणामस्तत्सारा द्वितीया, यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादौ न प्रवर्तते तं चाऽप्रवर्तमानमन्यदा तद्धितार्थी प्रवर्तयति, विवक्षिते तु काले परिणामसुन्दरकार्य-सन्तानमवेक्षमाणो माध्यस्थ्यमवलम्बत इति । निर्वेदो भववैराग्यं तत्सारा तृतीया यथा चतृसृषु गतिषु नानाविधदुःखपरम्परामनुभवतो जीवस्य कथञ्चिन्मनुजदेवगतिषु सर्वेन्द्रियाह्लादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्वाभ्यां तस्मिन्नुपेक्षा । तत्त्वं वस्तुस्वभावस्तत्सारा चतुर्थी, या मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वेन स्वापराधमेव मोहविकारसमुत्थं भावयतः स्वरूपव्यवस्थितवस्त्वपराधमपश्यतो बाह्यार्थेषु सुखदुःखहेतुतानाश्रयणान्माध्यस्थ्यमवलम्बमानस्य भवति ॥१०॥
एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं, श्राद्धानां परिणमन्त्युच्चैः ॥११॥
:विवरणम् :केषां पुनरेताश्चतस्रो मैत्र्याद्याः परिणमन्तीत्याह-एता इत्यादि ।
एता:-प्रागुक्ताः खलुशब्दः पुनःशब्दार्थे अभ्यासात्-परिचयात् पुनः पुनरावृत्तेः क्रमेण-आनुपूर्व्या वचनानुसारिणां-आगमानुसारिणां पुंसां-मानवानां सवृत्तानांसच्चरित्राणां सततं-अनवरतं श्राद्धानां-श्रद्धायुतानांपरिणमन्ति- आत्मसाद्भवन्ति, उच्चैःअत्यर्थम् ॥११॥
: योगदीपिका : केषां पुनरेताश्चतस्रः परिणमन्तीत्याह-एता इत्यादि।
एताः-प्रागुक्ताः खलु-पुनः अभ्यासात्-पुनः पुनरावृत्तेः क्रमेण-आनुपूर्व्या वचनानुसारिणाम्-आगमपुरस्कारिणांपुंसां-पुरुषाणांसवृत्तानां- सच्चारित्राणां सततम्अनवरतं श्राद्धानां-श्रद्धायुक्तानां परिणमन्ति-आत्मसाद्भवन्ति, उच्चैः-अत्यर्थम् ॥११॥
નિષ્પન્નયોગીઓનું સ્વરૂપ એમના દોષોનો નાશ થયેલો હોય છે. ચિત્તવૃત્તિ ઉત્તમકોટિની હોય છે. ઔચિત્યનું પાલન સુંદર કોટિનું હોય છે. સમતા પણ મહાન હોય છે, તેમના સાન્નિધ્યમાં વૈર-વિરોધનો નાશ થાય છે. બુદ્ધિ સત્યનો જ પક્ષ કરનારી હોય છે. નિષ્પન્નયોગીઓને ઓળખવાનાં આ ઉત્તમલક્ષણો છે.
પૂર્વે કહેલી મૈત્રાદિચાર ભાવના નિષ્પન્નયોગની પૂર્વભૂમિકામાં રહેલા યોગાભ્યાસીને હોય છે. એ યોગાભ્યાસીને ઓળખવાનાં લક્ષણો નીચે મુજબ છે.

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242