Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
(१७७
ષોડશક પ્રકરણ - ૧૩. एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्न-योगानाम् ॥१२॥
विवरणम् : निष्पन्नयोगानां चित्तं किमेतत्सहितं ?, नेत्याह-एतदित्यादि ।
एतद्रहितं तु-मैत्र्यादिभावनारहितं तु तथा-तेन प्रकारेण इतरासम्भविना तत्त्वाभ्यासात्-परमार्थाभ्यासात् तत्स्वरूपाभ्यासाद्वापरार्थकार्येव-परोपकारकरणैकशीलमेव, सद्बोधमात्रमेव हि-निर्मलज्ञानमात्रमेव हि शेषदोषवियुक्तं चित्तं-चेतनास्वभावं निष्पन्नयोगानां-योगिविशेषाणां तु लिङ्गं चेदम् -
दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी। वैरादिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥१॥॥१२॥
: योगदीपिका : एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तम्, निष्पन्नयोगानां तु चित्तं कीदृशमित्याहएतदित्यादि।
एतदहितं तु निर्विकल्पसंस्कारेफ मैत्र्यादिभावनानाशात्-तद्रहितमेव तथा-तेन प्रकारेणेतरासम्भविना तत्त्वाभ्यासात्-परमार्थाभ्यासात्प्रकृष्ट-भावना-जनित-तद्विप्रमुक्ततत्त्वज्ञानाहितसंस्कारादित्यर्थः । परार्थकार्येव-परोपकारैकशीलमेव सद्बोधो-निर्मलज्ञानं तन्मात्रमेव हि-शेषदोषरहितं चित्तं निष्पन्नयोगानाम्, तल्लक्षणं चेदम् -
"दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥"
पूर्वलक्षणं चैतत् - "अलौल्यमारोग्यमनिष्ठरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥१॥" मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च ।
द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वं च तथा परं स्याद् इति ॥१२॥ આહારની લોલુપતા ન હોય, આરોગ્ય સારું હોય, સ્વભાવમાં કઠોરતા ન હોય, દેહ સુગંધી હોય. મળમૂત્રનું પ્રમાણ અલ્પ હોય, નંતિ - પ્રસન્નતા - સ્વરની સૌમ્યતા, ચિત્ત મૈથ્યાદિ ભાવનાઓથી યુક્ત હોય, પાંચ ઇન્દ્રિયના વિષયોથી વિરક્ત હોય, પ્રભાવશાળી અને વૈર્યયુક્ત હોય, રાગ-દ્વેષાદિ ભાવોથી પરાભવ પામનારું ન હોય, સાધનામાં જરૂરી ઈષ્ટ વસ્તુઓનો સહજ રીતે લાભ થતો હોય તેમ જ શ્રેષ્ઠ કોટિની જનપ્રિયતા હોય આ योवृत्तिनुं प्रथम यिड्न छ. ११- १२.

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242