Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 189
________________ ષોડશક પ્રકરણ - ૧૩ : विवरणम् : सुखेत्यादि । सुखमात्रं-सामान्येनैव वैषयिकं यदपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पं स्व-परजीव-प्रतिष्ठितं तस्मिन् प्रथमा मुदिता । सतः- शोभनस्य परिणामसुन्दरस्य हित-मिताहार-परिणामजनितस्येव परिहष्टस्येहलोकगतस्य सुखस्य यो हेतुस्तथाविधाहारपरिभोगजनित- स्वादुरसास्वादसुखकल्पः स्वपरगतस्तस्मिन् सद्धेतौ ऐहलौकिके सुखविशेषे द्वितीया । अनुबन्धः-सन्तानोऽव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणपरम्परारूपस्तेन युते सुखे परभवेहभवापेक्षया आत्मपरापेक्षया च तृतीया । परं-प्रकृष्टं मोहक्षयादिसम्भवमव्याबाधं च यत्सुखमनवा (स्वतन्त्रं, इतिप्रत्यन्तरे) शाश्वतं च तस्मिन् चतुर्थी मुदिता। करुणा चानुबन्धश्च निर्वेदश्च तत्त्वं च एतानि सारो यस्या उपेक्षायाः सा तथोक्ता, करुणासाराऽनुबन्धसारा निर्वेदसारा तत्त्वसारा चेति चतुर्विधोपेक्षा । करुणा-अघृणा, सा चेहातुरापथ्यासेवनविषया, तथाहि-आतुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य तन्निवारणमवधीर्योपेक्षां करोति, यद्यपि 'असावहितमासेवत' इति जानाति तथापि न निवारयतीयं करुणासारोपेक्षा, अनुबन्धः-कार्यविषयः प्रवाह-परिणामस्तत्सारा, यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते, तं चाप्रवर्त्तमानमन्यदा तद्धितार्थी प्रवर्तयति, विवक्षिते तु काले परिणामसुन्दरं कार्य-सन्तानमवेक्षमाणो यदा माध्यस्थ्यमवलम्बते तदा तस्यानुबन्ध-सारोपेक्षा । निर्वेदो-निविण्णता तत्सारा, नारक संतोष. (૩) અનુબંધ પ્રમોદઃ દેવ-મનુષ્યભવની સતત સુખ પરંપરામાં સ્વ-પરને પ્રાપ્ત થતા બંને લોકનાં અખંડ સુખોનો સંતોષ. (૪) તત્ત્વ પ્રમોદ: મોહક્ષયાદિથી પ્રાપ્ત થતાં અને અવ્યાબાધ ઉત્કૃષ્ટ અનવદ્ય શાશ્વત સુખનો સંતોષ. [४] 6पेक्ष भावना (૧) કરુણા સારા ઉપેક્ષા અનુકંપાનો ભંગ ન થાય તે માટે સ્વતંત્ર રીતે કુપથ્યનું સેવન કરનાર બીમારનું અહિત જાણવા છતાં મોહગર્ભિત કરુણાથી એને રોકે નહિ પણ એની ઉપેક્ષા કરે. (૨) અનુબંધસારા ઉપેક્ષા: આળસથી ધન કમાવવાની પ્રવૃત્તિ ન કરનારને કોઈ હિતાર્થી ધન કમાવવાની પ્રેરણા કરે પણ ક્યારેક પરિણામે અધિક લાભની દૃષ્ટિએ થોડો સમય રાહ જોવા જેવું લાગતું હોય તો એટલા પૂરતી એ આળસુની ઉપેક્ષા ३. (3) निसा पेक्षा : परिuमे न२७॥हि या तिन ६.५ भगतुं लोs, ४५

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242