________________
ષોડશક પ્રકરણ - ૧૩
: विवरणम् : सुखेत्यादि । सुखमात्रं-सामान्येनैव वैषयिकं यदपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पं स्व-परजीव-प्रतिष्ठितं तस्मिन् प्रथमा मुदिता । सतः- शोभनस्य परिणामसुन्दरस्य हित-मिताहार-परिणामजनितस्येव परिहष्टस्येहलोकगतस्य सुखस्य यो हेतुस्तथाविधाहारपरिभोगजनित- स्वादुरसास्वादसुखकल्पः स्वपरगतस्तस्मिन् सद्धेतौ ऐहलौकिके सुखविशेषे द्वितीया । अनुबन्धः-सन्तानोऽव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणपरम्परारूपस्तेन युते सुखे परभवेहभवापेक्षया आत्मपरापेक्षया च तृतीया । परं-प्रकृष्टं मोहक्षयादिसम्भवमव्याबाधं च यत्सुखमनवा (स्वतन्त्रं, इतिप्रत्यन्तरे) शाश्वतं च तस्मिन् चतुर्थी मुदिता।
करुणा चानुबन्धश्च निर्वेदश्च तत्त्वं च एतानि सारो यस्या उपेक्षायाः सा तथोक्ता, करुणासाराऽनुबन्धसारा निर्वेदसारा तत्त्वसारा चेति चतुर्विधोपेक्षा ।
करुणा-अघृणा, सा चेहातुरापथ्यासेवनविषया, तथाहि-आतुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य तन्निवारणमवधीर्योपेक्षां करोति, यद्यपि 'असावहितमासेवत' इति जानाति तथापि न निवारयतीयं करुणासारोपेक्षा, अनुबन्धः-कार्यविषयः प्रवाह-परिणामस्तत्सारा, यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते, तं चाप्रवर्त्तमानमन्यदा तद्धितार्थी प्रवर्तयति, विवक्षिते तु काले परिणामसुन्दरं कार्य-सन्तानमवेक्षमाणो यदा माध्यस्थ्यमवलम्बते तदा तस्यानुबन्ध-सारोपेक्षा । निर्वेदो-निविण्णता तत्सारा, नारक
संतोष. (૩) અનુબંધ પ્રમોદઃ દેવ-મનુષ્યભવની સતત સુખ પરંપરામાં સ્વ-પરને પ્રાપ્ત થતા બંને લોકનાં અખંડ સુખોનો સંતોષ. (૪) તત્ત્વ પ્રમોદ: મોહક્ષયાદિથી પ્રાપ્ત થતાં અને અવ્યાબાધ ઉત્કૃષ્ટ અનવદ્ય
શાશ્વત સુખનો સંતોષ. [४] 6पेक्ष भावना
(૧) કરુણા સારા ઉપેક્ષા અનુકંપાનો ભંગ ન થાય તે માટે સ્વતંત્ર રીતે કુપથ્યનું સેવન કરનાર બીમારનું અહિત જાણવા છતાં મોહગર્ભિત કરુણાથી એને રોકે નહિ પણ એની ઉપેક્ષા કરે. (૨) અનુબંધસારા ઉપેક્ષા: આળસથી ધન કમાવવાની પ્રવૃત્તિ ન કરનારને કોઈ હિતાર્થી ધન કમાવવાની પ્રેરણા કરે પણ ક્યારેક પરિણામે અધિક લાભની દૃષ્ટિએ થોડો સમય રાહ જોવા જેવું લાગતું હોય તો એટલા પૂરતી એ આળસુની ઉપેક્ષા
३.
(3) निसा पेक्षा : परिuमे न२७॥हि या तिन ६.५ भगतुं लोs, ४५