SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ (१30 ષોડશક પ્રકરણ - ૧૦ विवरणम् : एतेष्वेव चतुर्षु अनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह - उपकारीत्यादि । उपकारी - उपकारवान् अपकारी तु-अपकारप्रवृत्तः विपाकःकर्मफलानुभवनमनर्थपरम्परा वावचनं-आगम: धर्म:प्रशमादिरूपः तदुत्तरा-तत्प्रधानामतासम्मता पञ्चविधा क्षान्ति:-क्षमा । आद्यद्वये-आद्यानुष्ठानद्वये त्रिभेदा-त्रिप्रकारा, चरमद्वितये-चरमानुष्ठानद्वितये द्विभेदेति-द्विधा । तत्रोपकारिणि क्षान्तिरुपकारि- क्षान्तिः, तदुक्तं दुर्वचनाद्यपि सहमानस्य । तथा अपकारिणि क्षान्तिरपकारि क्षान्तिः 'मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यति' इत्यभिप्रायेण क्षमां कुर्वतः । तथा विपाके क्षान्तिः विपाक-क्षान्तिः कर्मफलविपाकं नरकादिगतमनुपश्यतो दुःखभीरुतया मनुष्यभव एव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरा सम्भवति । तथा वचनक्षान्तिः आगममेवालम्बनीकृत्य या प्रवर्तते, न पुनरुपकारित्वापकारित्वविपाकाख्यमालम्बनत्रयं, सा वचनपूर्वकत्वादन्य-निरपेक्षत्वात्तथोच्यते । धर्मोत्तरा तु क्षान्तिश्चन्दनस्येव शरीरस्य छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारकारिणी न विक्रियते सहजत्वेनाऽवस्थिता सा तथोच्यते ॥१०॥ : योगदीपिका : एतेष्वेव चतुर्षु अनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह- उपकारीत्यादि। . उपकारी-उपकारकृद् अपकारी-दुःखदः विपाको-अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, धर्मः प्रशमादिरूपः, तदुत्तरा-तत्पदोत्तरपदाभिधेया क्षान्तिः क्षमा હવે આ ચાર અનુષ્ઠાનમાં પાંચ પ્રકારની ક્ષમા કઈ રીતે ઘટે, તે શાસ્ત્રકાર ભગવંત બતાવે क्षमा पांय २नीछ; ते मा प्रभा (१) ७५11 क्षमा, (२) अपारी क्षमा, (3) qिus क्षमा, (४) क्यन क्षमा माने (५) धर्मोत्त। क्षमा. ___ (१) 6481री क्षमा : ७५७१२ ४२नार ७५४॥री हुयनो-टुपयनो सहन ४२ai, ते ઉપકારી ક્ષમા. (૨) અપકારી ક્ષમા આનાં દુર્વચનો હું સહન નહિ કરી શકે તો અપકાર કરશે, એમ વિચારી જે ક્ષમા રાખવી; તે અપકારી ક્ષમા. (૩) વિપાક ક્ષમા ક્રોધ કરવાથી બંધાયેલાં કર્મનાં ફળ નરકાદિ ગતિમાં કેવાં ભોગવવાં પડશે (એ દુઃખના ડરથી) અથવા મનુષ્યભવમાં જ ક્રોધથી થતી અનર્થની પરંપરાનો વિચાર કરી જે ક્ષમા રાખવી, તે વિપાક ક્ષમા.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy