Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Amma
शवजय
शवजय
कल्पवृक
॥४४४॥
ISSESISESSESSESESED
वसुदत्ताऽसुमान् मृत्वा श्रीभूतिश्च पुरोहितः । स लक्ष्मणोऽभवत् पुत्रोऽपरो दशरथस्य तु ॥१४४५॥ उक्तंच-' जो वि हु सो सिरिभूई वेगवइकएण सयंभूणं वहिओ । धम्मफलेणं देवो जाओ अह वरविमाणमि ॥ चइउं पइट्ठणयरे पुणब्वमू खेयराहियो जाओ । महिलाहेउं सोयं करिअ नियाणं च पव्वइओ ॥१४४७ ॥ काऊण तवं घोरं सर्णकुमारे सुरो समुप्पन्नो । चइओ सोमित्तिसुओ जाओ वि हु लक्षणो एसो ॥१४४८ ॥ सिरिकंतो य सयंभू कमेण जाओ पभासकुंदो सो । विज्जाहराण राया जाओ लंकाहिवो मरो' ॥ १४४९॥ गुणमत्यसुमान् मृत्वा भ्रान्त्वा भूरिषु योनिषु । भूत्वावेगवती स्वर्गे गत्वा सीताऽभवत्ततः ।।१४५०॥ धनदत्तादिभ्रात्रोर्यों जन्यचक्रोऽभवत् सुहृद् । सोऽस्मिन् भवे भवान् जातस्त्वं विभीषण ! साम्प्रतम् ।। १४५१॥ योऽभूद् वृद्धो वृषः पञ्च-नमस्कारस्मृतः मृतः । छत्रछायमहीशस्य नन्दनो वृषभध्वजः ॥ १४५२ ।। सोऽस्मिन् भवे दिवश्युत्वा कपिविद्याधराधिपः । सुग्रीवोऽजनि रामस्य लक्ष्मणस्याधुना सुहृत् ।। १४५३ ॥ यतः-" एए सब्वेवि पुरा आसि णिरंतरं सिणेहसंबद्धा । रामस्य तेण णेहं वहति णिययं च अणुकूला ॥" पूर्व वेगवतीष्टाऽभू-द्धाढं स्वयम्भूभूपतेः । येन तेनेह सीतेयं दशास्येन हृताऽधुना ॥१४५४ ॥ वेगावत्या भवे पूर्वे कलङ्कः साधवे ददे । अस्मिन्नतो भवे प्रापि कलङ्कः सीतया किल ॥ १४५५ ॥ यतः-“रागेण व दोसेण व जो दोसं संजयस्स भासेइ । सो हिंडइ संसारे दुक्खसहस्साई अणुहवंता ॥१॥
ST2SPSS2252SSTSLES2SSES
mimanamammmmmmmmmmmm
॥४४४
For Private and Personal Use Only

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581