Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ५३६ ॥
5252525252
25225252552
www.kobatirth.org
तेनैकचेत् सुतो मे स्या- तत्सदा मम जीवितम् । ततो हरिः समाराध्य सुरं याचितवानिति ॥ ७४४ ॥ एकं देहि सुतं मातु देवक्याः शर्मणेऽधुना । भाविनं तनयं नत्वा सुरः प्राह हरिं प्रति ॥ ७४५ ॥ देवक्या यः सुतो भावी स च दीक्षां गृहीष्यति । कृष्णोऽवग् नन्दनो भूयात् गृह्णातु संयमं पुनः ॥ ७४६ ॥ एषा मे जननीवाच्छा पूर्णीभवतु साम्प्रतम् । यतः पूज्या प्रसूः सर्व जनानां हितकारिणी ॥ ७४७ ॥ क्रमाज्जाते सुते माता देवकी भर्तृसंयुता । सुनोर्नाम ददौ गज सुकुमालेति सोत्सवम् ॥ ७४८ ॥ सोमभट्टस्य विप्रस्य पुत्री मनोरमाभिधा । पितुरादेशतस्तेन सूनुनाङ्गीकृता तदा ॥ ७४९ ॥ अन्येद्युर्नेमिनः पार्श्वे माहात्म्यं सिद्धभूभृतः । सुश्राव केशवश्चैवं योजयित्वा खलीद्वयम् ॥ ७५० ॥ प्राणिभिर्यं समारूढैर्लोकाग्रमतिदुर्लभम् । प्राप्यते सर्वतीर्थेशः शाश्वतोऽयं शिवाचलः ॥ ७५१ ॥ तीर्थं चानादि सिद्धाद्रि यत्रानन्ताः शिवं ययुः । तत्र यः कुरुते यात्रां नौति श्रीवृषभं जिनम् ॥ ७५२ ॥ तस्य स्तोकैर्भवैरेव मुक्तिर्भवति निश्चितम् । प्रभुं पूजयतो भावात् स्तवतो रुचिरैः स्तवैः ॥ ७५३ ॥ नमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः । गजेन्द्रपदजं नीरं निर्द्वन्द्वं भुवनत्रये ॥ ७५४ ॥
कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । शत्रुञ्जयं समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥ ७५५ ।। पल्योपमसहस्रं तु ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म्म क्षीयते मार्गे सागरोपमसश्चितम् ।। ७५७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
357525285525855
525525
॥ ५३६ ॥

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581