Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmmmmmmmm
शत्रुजय कल्पवृ०
TESTS2525252STSSPIES
॥ ५३४॥
* यतः-"ध्यात्वा हृदि स्पं फलमाप शाम्बः साक्षानिरीक्ष्यापि न पालकश्च ।)
तेनान्तराङ्गं विधिमामनन्ति मनीषिणो बाह्यविधेर्बलिष्ठम् ॥१॥ द्वारबत्यां हरेभैर्य-स्तिस्रो विद्यन्त एव तु । आद्या सङ्ग्रामिकोद्भूता वर्या कौमुदिकी क्रमात् ॥ ७३४ ॥ उद्धृतिका तु कस्मिंश्चित् कार्येऽमात्यादिभृस्पृशाम् । ज्ञापनार्थ पुरीमध्ये वाद्यते सेवकैदृढम् ॥ ७३५॥ उक्तश्च–'तिनि गोसीसचंदणमइआउ देवयापरिग्गहियाओ। तस्स चउत्थी भेरि असिवोवसमणी । तीसे उप्पत्ति कहिज्जइ-सको देवलोगे वासुदेवस्स गुणकित्तणं करेइ-अहो ! उत्तमपुरिसा एए अवगुणं न गिण्हन्ति, नीएण जुद्रेण न जुझंति, तत्थ एगो देवो असद्दहतो आगओ, वासुदेवोवि जिणसगासं वंदओ पढिओ, सो अन्तरा कालसुणयरूवं मययं दुम्भिगंधं विउब्वइ, तस्स गंधेण सब्बो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणियं चणेण-अहो ! इमस्स कालसुणयस्य पंडुरा दंता मरगयभायणनिहिअमुत्ताहलव्व रेहंति, देवो चिंतइ सच्चं गुणग्गाही, तओ वासुदेवस्स आसरयणं हरइ, वासुदेवो भणइ, कीस मम आसरयणं हरसि ? देवो भणइ, नीअजुज्झेण पराजिऊण गिण्हाहि, वासुदेवेण भणियं, पराजिओहं नेहि आसरयणं, नाहं नीअजुज्झेण जुज्झामि, देवो तुट्ठो भणइ-किं ते वरं देमि ? सो भणइअसिवोवसमणि भेरि देहि, तेण दिन्ना, सा छण्हं मासाणं अंते वाइजइ, तत्थ जो सदं सुणेइ तस्स पुवुप्पन्ना रोगा
ZSESTSESTES
SE2
PSESI
For Private and Personal Use Only

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581