Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org शत्रुञ्जय कल्पवृ० ॥५४८॥ 1525SESOSTITSESTSESESTSTE यतः -" उजितसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । तं धम्मचक्कवट्टि अरिद्वनेमि नमसामि ॥१॥" यत्राहत एकमपि भवेत् कल्याणकं किल । तत्तीथ मुनयः प्राहु-गिरिनारस्ततोऽधिकः ॥ ८७८ ॥ पवित्रा भगवत्पादै रैवताचलरेणवः । पुनन्ति विश्वसंयुक्ताः शुद्धिकृच्चूर्णजा इव ।। ८७९ ॥ भूरुहा दृपदो भूमि वायवम्बग्निशरीरिणः । अचेतना अपि शिवं यातारोऽत्र कियहिनैः ॥ ८८०॥ तपःक्षमाभ्यां संयुक्ता-स्तथा साम्यरसप्लुताः । त्यक्त्वा धातुमयं देहं देही प्राप्तोति निवृतिम् ।। ८८१ ॥ यथा स्पृष्टमयः स्पर्शो-पलेनाप्नोति हेमताम् । तथाऽस्य स्पर्शतो दही भवेच् चिन्मयरूपभाग् ॥ ८८२ ॥ मलयाद्रौ यथाऽन्येऽपि यान्ति चन्दनतां द्रुमाः । तथाऽत्र पापिनोऽप्यङ्गि-गणा यान्ति हि पूज्यताम् ॥ ८८३ ।। न श्रीनेमिसमः स्वामी नोजयन्तसमो गिरिः । न गजेन्द्रपदाभं तु कुण्डमस्ति जगत्त्रये ॥ ८८४ ॥ सिद्धाभिधगिरेः शृङ्गं रैवतोऽयं च विद्यते । अतोऽत्र कुर्वतः पुण्यं सिद्धाद्राविव जायते ॥ ८८५ ॥ उक्तश्च-" भावतः प्रतिमामत्र जिनानां जन्तुरर्चयन् । लभते शिवसौख्यानि नृसौख्यस्य किमुच्यते ? ॥ १ ॥ प्रत्याख्यानं दशविधं विवेकी यो व्यधान्नरः । अस्मात्तस्य क्रमात् स्वर्ग-सौख्यानि दशधा पुनः ॥२॥" न्यायोपात्तं धनं यत्र कुर्वते पात्रसान् निजम् । तेषां समृद्धयः सर्वाः सम्पद्यन्ते भवे भवे ॥ ८८६ ॥ शैलमेकाहमत्रस्थो विभर्ति भविकाग्रणीः । सुरासुरनृनारीभिः सेव्यते स सदा यतः ॥ ८८७ ॥ SPSD525252525252GETSS2 ॥५४८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581