Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 560
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥५३३॥ SRISPSCESSESSELSESEGSSSन कृष्णः सङ्घ बहुं नीत्वा सिद्धाद्रयुज्जयन्तयोः किल । यात्रां कुर्वन् बहूनां तु बोधिबीजं व्यधात्तमाम् ॥ ७२५ ॥ यत्र राजीमती साध्वी रथनेमियतीश्वरम् । यातमुन्मार्गमानैषीत् सन्मार्ग वरया गिरा ॥ ७२६ ।। तस्य स्थानस्य लोकेन रथनेमिगुहाऽभिधाम् । ददेऽतो विद्यते तीर्थ तदेव शिवशर्मदम् ॥ ७२७ ॥ मेघे वर्षति एकस्यां गुहायां रथनेमि-राजीमत्योः समागमनं जातं, राजीमतीरूपं दृष्ट्वा · रथनेमिस्तां ॥ भोगाय याचतेस्म, तयाऽतः स प्रबोधित इत्यादिसम्बन्धः स्वयमेव विस्तराद् ज्ञेयः । "अहं च भोगरायस्स तं च सि अंधगवह्निणो । मा कुले गंधणा होमो संजमं निहुओ चर ॥ १॥" अन्यदा प्राभृते तार्क्ष्य-युग्मे समागते सति । शाम्बश्च पालकः पुत्रौ याचेते युगपत् स्फुटम् ॥ ७२८ ॥ तदाऽऽचष्ट हरिः शाम्ब-पालकाङ्गजयोः पुरः । कल्ये यः प्रथमं नौति नेमि तस्मै ददाम्यहम् ॥७२९ ॥ यामिनीपश्चिमे यामे उत्थायोच्चैःस्वरं गदन् । गत्वा पुर्या बहिर्नेमि पालकः प्राणमन्मुदा ॥ ७३०॥ स्वस्थानकस्थितः शाम्बः कृत्वोत्तरयिकं वरम् । रजनीपश्चिमे यामे नेमि भक्त्याऽनमत्तमम् ॥ ७३१॥ प्रातः कृष्णः प्रभुं नत्वा जगौ पालकशाम्बयोः । मध्ये केन भवान् भक्त्याऽवन्दि प्राह ततः प्रभु ॥ ७३२॥ शाम्बेन भावतोऽवन्दि पालकेन च द्रव्यतः । ततः कृष्ण ददावश्वं शाम्बाय पालकाय न ॥७३३ ॥ FLASESESSSSSSSSS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581