Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥५३१॥
सुरगणसुहं समग्गं सब्वापिंडियं अणंतगुणं । नवि पावइ मुत्तिसुहंऽणताहि वग्गवग्गृहिं ॥३॥" तदा पश्चमकल्पेशो नत्वाऽप्राक्षीत् प्रभो ! मम । कदा मे भाविनी मुक्ति-स्ततो ज्ञानधरो जगौ ॥७०३ ॥ ज्ञान्यवगवसपिण्या-मग्रेतन्यां हरेस्तव । नेमेाविंशसार्वस्य भविष्यत्यादिमो गणी ॥७०४।। गणेशो वरदत्तस्त्वं प्रबोध्य भविनो बहून् । श्रीरवताभिधे शैले ज्ञानी भृत्वा गमी शिवम् ॥ ७०५॥ श्रीब्रह्मेशो निशम्येति नत्वा तत्र जिनं मुदा । गत्वा स्वर्गे वरैः रत्नै-य॑धान्मे मूर्तिमुत्तमाम् ॥ ७०६ ॥ तस्याः पुरोऽनिशं गीत-नृत्यादि सोऽकरन् मुदा । ततः प्रान्तेऽत्र शैलान्तर्गुप्तं देवगृहं व्यधात् ॥ ७०७॥ आयुःप्रान्ते ततश्च्युत्वा लब्ध्वोत्तरोत्तरान् भवान् । वरदत्ताभिधो गच्छा-धीशोऽयं मेऽभवद्धरे ! ।। ७०८ ॥ यस्मान् मूर्तिस्तदा ब्रह्म-नाथेन पूजिता मम । तत्फलात् प्राप्त गच्छेश-पदं मुक्ति गमिष्यति ॥७०९ ॥ उक्तंच-श्रीब्रह्मेन्द्रकृतेयं श्रीनेमेतिरमरगणपूज्या ।
विंशतिसागरकोटी स जयति गिरिनारगिरिराजः ॥२॥" नेमिनाथान्तिके दीक्षां लात्वा राजीमती सती। ययौ मुक्तिं प्रभोराक पुण्यपापक्षयाल्लघु ॥ ७१० ॥ नेमिपावें व्रतं लात्वा यादवा बहवः क्रमात् । कृष्णस्य पुत्रपुण्यश्च पत्न्यश्च निवृतिं ययुः ॥ ७११ ।। महानेमिरथनेमी तथाऽन्येऽपि यदूत्तमाः । श्रीनेमिसन्निधौ दीक्षां लात्वा मुक्तिं ययुः क्रमात् ॥ ७१२ ॥
SSSSSSSSSSS
SSES
॥५३१॥
For Private and Personal Use Only

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581