Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 556
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ।। ५२९ ।। 1525252:5252 www.kobatirth.org तस्मिन् कथयतो नेमे- जिनस्य धर्मदेशनाम् । नत्वाऽम्बिका वृषं श्रोतुं यथास्थानमुपाविशत् ।। ६८३ ॥ वरदत्तादयो भूषा महेभ्या बहवस्तदा । तत्राssगत्य स्थितास्तत्र धर्मे श्रोतुं स्त्रियोपि च ॥ ६८४ ॥ * धर्मो जगद्वन्धुरकारि येन धम्र्मो जगद्वत्सल आहित । 強 क्षेमङ्करो निर्वृतिदोत्र धर्मो धर्मस्ततो भक्तिभरेण सेव्यः ।। ६८५ ।। * सत्पात्रदानं प्रथमात्र शाखा धर्मद्रुमे शीलमथ द्वितीया । ततस्तपोऽपायभयापहारि भवापहन्त्री शुभभावना च ।। ६८६ ॥ 5 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * सिद्धोज्जयन्ताचलतीर्थसेवा देवार्चनं सद्गुरुसेवनं च । 卐 अघौहृन्मन्त्रपदानि पञ्च तदग्रशाखा कुसुमाकुराणि ॥ ६८७ ॥ त्रिभिर्विशेषकम् ॥ श्रुत्वा नेमिगिरं तत्र वरदत्तमहीपतिः । राज्ञां द्वाभ्यां सहस्रेण समं संयममाददौ ॥ ६८८ ॥ वरदत्तादयो भूपा वर्या एकादश क्रमात् । सम्प्राप्य त्रिपदीमासन् प्रभोनेंमेर्गणाधिपाः ।। ६८९ ॥ यक्षिण्याद्याः प्रवर्त्तिन्यो बन्यो भूवन् सुमानसाः । सम्यक्त्वं लेभिरे विष्णु मुख्याः श्राद्धाव भूरिशः ॥ ६९० ॥ रुक्मिणी-सत्यभामाद्याः श्रद्धयो बह्वयेोऽभवन् पुनः । एवं चतुर्विधः सङ्घ प्रभोरासीत् क्रमात्तदा । ६९१ ॥ श्रीनेमिशासनाधिष्ठा-यिका श्रीसङ्घविघ्नहृत् । अम्बिकाऽजनि सुत्रामा - देशाद्रवतभूधरे ॥ ६९२ ॥ 1525:5752525255725525. ॥ ५२९ ॥

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581