Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
।। ५२८ ॥
25252525252525225252592
www.kobatirth.org
मृत्वाऽजनिष्ट पाताल-वासिनी निर्जरी वरा । पुत्रद्याश्रितोत्सङ्गा भास्वरद्युतिधारिणी ॥ ६७१ ।। मापत त्वं प्रिये ! कूपे सोमभट्टे प्रजल्पति । मृनुययुता सद्योऽम्बिका पपात वेगतः ॥ ६७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मृतां पुत्रयुतां पत्नीं दृष्ट्वा सोमो व्यचिन्तयत् । इमां प्रियां विना किं मे जीवितेनामुनाऽधुना ॥ ६७३ ॥ विना पुत्र विना पत्नीं गत्वा पश्चानिजालये । कथं दर्शयिता वक्त्रं स्वजनानामहं किल । ६७४ ॥ प्रिया पुत्रयुता मृत्युं गता ममाधुना खलु । अतो मृत्युपरि श्रेयान् जीवितेन किमस्तु मे ९ ।। ६७५ ।। विमृश्येति ततः कूपे पतित्वा सोमभट्टकः । आसीदम्बासने सिंह-नामा देवः स्फुरद् द्युतिः ॥ ६७६ ॥ इभारिवाहनीं तां च जितेन्दुवरभूषणाम् । पीयूपदेश्यवाग्सारां कम्बुकण्ठीं स्फुरद्युतिम् ॥ ६७७ ॥ सुरस्त्रीसेव्यमाना दर्शनीय चतुष्टमाम् । पाशाम्रलुम्बके वामे हस्ते च दधतीं वराम् || ६७८ || वहन्तीं दक्षिणेनाङ्ग- जन्मद्वयाङ्कुशौ पुनः । हेमप्रभावतीं वीक्ष्य प्राहेत्येकः सुरस्तदा || ६७९ ॥ त्रिभिर्विशेषकम् देवि ! त्वया पूर्वभवे तपांसि दानानि तीर्थानि पाणि कानि ।
कृतानि यद् व्यन्तरसुन्दरीणां जातासि नः स्वामिनि ! सेवनीया ॥ ६८० ॥ निशम्येदं वचः पूर्व-भवं स्मृत्वाऽथ चेतसि । अम्बिका नेमिनं साधू तावस्माष्ट पुनः पुनः ॥ ६८१ ॥ मरुत्कृतलसद्यानारूढा गीतगुणा सुरैः । द्योतयन्ती दिशोऽगादीद् रैवताचलमम्बिका ।। ६८२ ॥
For Private and Personal Use Only
4505P52552
5255255e
॥ ५२८ ॥

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581