Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 569
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ५४२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तपस्यति जने तीव्रं तपः श्रुत्वा जिनाननात् । दधुं न नगरीं शक्तः कृष्णद्वीपायनस्तदा ॥ ८०८ ॥ दैवयोगाद् विहारं तु प्रभावन्यत्र कुर्वति । कारं कारं तपो लोको निवृत्तस्तपसोऽखिलः ॥ ८०९ ॥ ऋषिः सोऽग्निसुरः पुर्या-मुत्पातान् दर्शयन् जने । वात्याभिस्तृणकाष्टानि चिक्षेपान्तः पुरेऽभितः ॥ ८१० ॥ सर्व पुरं तदा सोऽग्नि कुमारोऽमरशात्रवः । भस्मीचक्रे विना राम-कृष्णौ दीक्षाभिलाषिणः ॥ ८११ ॥ उक्तश्व-' पष्टिं बाह्या कुलकोटि : द्वासप्ततिं तु मध्यगाः । संपीड्य द्वारकापुर्या सो सुरोऽग्निमदीपयत् ॥ ८१२॥ दमाना जना ये येsस्मार्षुर्नेमिं व्रतेच्छवः । ताँस्तान् सुराः प्रभूपान्ते मुमुचुस्ते व्रतं ललुः || ८१३ ॥ देवकीवसुदेवौ च कृष्यमाणौ पुराद्वहिः । पुत्राभ्यां ददते नासौ सुरो निर्गन्तुमंहसा ॥ ८१४ ॥ वसुदेवो देवकीच रोहिणी च समाधिना । गृहीत्वाऽनशनं प्रापु निर्जरालयमञ्जसा ।। ८१५ ॥ बलकृष्णौ तदा देव- प्रोक्तौ पुर्या वहिर्भुवि । गत्वाऽग्निदह्यमानां तु पुरीं वीक्ष्योचतुर्मिथः ॥ ८१६ ॥ * यतः - ' अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्म्मसङ्ग्रहः ॥ १ ॥ "फ स्फुरन्त्युपायाः शान्त्यर्थ - मनुकूले विधातरि । प्रतिकूले पुनर्यान्ति तेऽप्युपाया अपायताम् ॥ ८१७ ॥ ज्वालामालाकुलां स्वीय-पुरीं द्रष्टुमशक्नुवन् । कृष्णो भ्रातृयुतोऽचालीन् मथुरां प्रति तत्क्षणाद् ॥ ८१८ ॥ इतोऽनलासुरो ज्वाल- यित्वा तामग्निना पुरीम् । पण्मासातिक्रमे वाद्धि वारिणाऽप्लावयत् पुनः ।। ८१९ ॥ For Private and Personal Use Only 152525252552SESPSSP ॥ ५४२ ॥

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581