Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 568
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandie शत्रु जय कल्पवृ० ॥५४१॥ SRISESE SSSSSSSSSESE www.kobatrn.org मृतप्रायं ऋषि कृत्वा गतास्ते नगरान्तरे । स्वपुत्रचेष्टितं श्रुत्वा कृष्णोऽगाद् ऋषिसभिधौ ।। ७९५ ॥ पतित्वा पादयोस्तस्य कृष्णो जगाविदं तदा । क्षमस्व दुविनीतत्वं मम देहभूवां ऋषे ! ॥ ७९६ ।। न कुप्यन्ति रिपो सन्तः पीडिता अपि बालिशैः । किन्तमः पीडितोऽपीन्दुः करैर्दहति जातुचित् ॥७९७॥ द्वीपायनो जगौ क्षान्तं मयाऽद्योपरि ते नृप ! । निदानं नान्यथा प्रायो जायते विहितं नृप ! ॥७९८॥ प्रणम्य तमृषि कृष्णो गत्वा पुर्या विस्मृत्य तत् । पपाल जनता भुङ्क्ते भोगान् स्वचित्तचिन्तितान् ॥७९९॥ ततो मृत्वा ऋषिर्वह्नि-कुमारेषु सुरोऽभवत् । जज्ञौ चावधिना कृष्ण-पुत्रैः कृतं पराभवम् ।। ८०० ।। इतोऽप्राक्षीजिनं कृष्णः कथं शाम्यत्युपप्लवः । पुरस्यास्य ततः प्राह नेमीशस्तपसा खलु ॥ ८०१ ।। श्रुत्वैतत पटहात कृष्ण-वादितान् नगरीजनः । आचाम्लादि तपः शश्वत कुरुते स्माऽऽदरपूर्वकम् ॥ ८०२ ॥ अत्रान्तरे प्रभुः कुर्वन विहारं रैवताचले । उपेत्य समवासार्षीद् भूरिसंयतसेवितः ॥ ८०३ ॥ तत्र प्रभोगिरं भूरि-भवासातापहारिणीम् । यादवा बहवा दीक्षां जगृहुः स्वामिसन्निधौ ॥ ८०४ ॥ शाम्बप्रद्युम्नमुख्यास्ते कोटिशो हरिसूनवः । वैराग्यवासितस्वान्ताः स्वाम्यन्ते संयम ललुः ॥ ८०५ ॥ रुक्मिण्याद्या हरेः पत्न्यो बढ्योऽन्याः श्राविकाः पुनः । प्रभोः प्राधैं व्रतं लात्वा तेपुश्च प्रचुरं तपः ॥८०६॥ भाविनं द्वारकादाहं निशम्य प्रभुसन्निधौ । जिनं नत्वा हरिः पुर्या जगामाऽमलमानसः ॥८०७॥ T25255DSESSISSISSIS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581