Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ.
॥४८१॥
G252525252525252222
एवं छलात् तदा गत्वा गोकुले देवकी मुदा । स्तन्यपानादिना पुत्रं मोदयामास चेतसि ॥१०९॥ कृष्णांगत्वाद् ददौ नाम कृष्णेति नन्दगोकुली । शकुनि पूतनां कृष्णोऽवधीदादौ बलादपि ॥११॥ ततो विभेद शकटं पादपी यमलार्जुनौ । बभञ्ज बलतः कृष्णो मातुर्मोदं ददौ ततः ॥१११ ॥ कृष्णरक्षाकृते राम दुन्दुस्तत्रामुचत्तदा । रेमाते तौ दशधनु-देही परस्परं सदा ॥११२ ।। इतः सूर्यपुरे वर्ये समुद्रविजयप्रिया । चतुर्दश महास्वप्नान् शिवाऽपश्यन्निशान्तरे ॥११३ ॥ "गयवसहसीहअभिसेयदामससिदिणयरं झयं कुम्भं । पउमसरसागर-विमाण-भवण-रयणुञ्चय सिहिं च ॥११४॥" तदैव कार्तिक कृष्ण द्वादश्यां त्वाष्ट्रगे विधौ । अवातरत् शिवाकुक्षौ च्युत्वाऽपराजितात् प्रभुः ॥११५॥ नभसि श्वेतपश्चम्यां निशीथे त्वाष्ट्रगे विधौ । शिवाऽसूत सुतं कृष्ण-देहं सच्छङ्खलाञ्छनम् ॥११६ ॥ षट्पञ्चाशदिगकुमार्यः स्वस्थानादेत्य तत्र च । चक्रुनिजं निजं कृत्यं वैयावृत्त्यादिकं प्रभोः ॥११७॥ स्वस्वस्थानात् ततोऽभ्येत्य चतुःषष्टिश्च वासवाः । मेरुशीर्षे व्यधुर्जन्मोत्सवं तस्य जिनेशितुः ॥११८ ॥ “मेरु-अह-उड्ढलोआ उदिसिरुयगाउ अट्ठ पत्तेय । चउविदिसिमझरुयगाउ पइंति छप्पन्न दिगकुमरी ॥" गतासु दिक्कुमारीषु कृत्वा कार्य निजं निजम् । इन्द्र इन्द्रयुतो जन्मोत्सवं मेरौं व्यधात् प्रभोः ॥ १२० ॥
25SOSTSESTISSES
॥४८॥
For Private and Personal Use Only

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581