Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmm
m
शत्रुजय कल्पवृ०
॥५२१॥
252SSISTESS52525252525
हसित्वैका सखी जगौ-एषा परिणीतात्मनो नोपलक्षिष्यति इत्यादि, । इतो नेमिः समागच्छन् पशून् करुणसंरवान् । श्रुत्वा सारथीमप्राक्षी-देते के पशवो बद ? ॥ ५९९ ।। सारथिः प्रोक्तवान् पाणि-पीडने ते शिवाङ्गज ! । यदूनां गौरवायैते पशवो मेलिता यथा ॥ ६०० ॥ छागी छग हुडा हुडी ललायुगण्डकः किरिः । भल्लूकोऽपि च जम्बूको मर्कटो हरिणो हरः ॥६०१ ॥ कलापो बर्हिणः काक पुष्टः सकृत्प्रजः पुनः । मद्गुर्वनाश्रयो घूक-स्ताम्रचूडः सितच्छदः ॥६०२ ॥ चरटा खञ्जरीटश्च खञ्जरीट: सलक्षणः । क्रौश्चः किकिदिवश्चक्र-वाकश्चवुटकइचुटी ॥६०३॥ दात्यूहश्च बकोटच कूररः शारिकस्तथा । पारापतः शकुन्तश्च गुञ्जलो विषसूचकः ॥ ६०४ ॥ तित्तिरं कुम्भकारश्च हारीतो मरुलस्तथा । इत्याद्या पशवोऽनेके मेलिताः सन्ति साम्प्रतम् ॥६०५॥ स्वं स्वं मोचयितुं ह्येतान् पशून् प्रजल्पतः सतः । नेमि त्वा जगौ सूत ! स्थं वालय सत्वरम् ॥ ६०६॥ तदलं बन्धुवर्गस्य स्नेहेन विषयेन मे । प्रस्थितस्य शिवागारे जीवहिंसाऽर्गला स्मृती (तेनैव पापात्मनः) ॥६०७॥ छोटयित्वा पशून् सर्वान् बन्धान सारथिपातः । नेमिः स्वस्यन्दनं सद्योऽवालयत् सूतपार्श्वतः ॥६०८॥ नेमि व्यावर्तितरथं दृष्ट्वा तदा यदूत्तमः । समुद्रविजयो माता शिवा गोप्योऽखिला जगुः ॥६०९ ॥ वत्स ! स्वच्छाऽधुना मा त्वं रथं पश्चाच्च वालय । परिणीय वधू हर्ष-मस्माकं कुरु शीघ्रतः ॥६१०॥
eanmummmmmmm
ESLISSESES25525515:52ST
%
॥५२१॥
For Private and Personal Use Only

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581