Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥५२४॥
ITSEST525252525252SSESC.
हायनानां त्रिशत्या तु जन्मघस्वाद् गते सति । नभोधवलषष्टयां तु पूर्वाणे त्वाष्ट्रगे विधौ ॥ ६२५॥ निवृत्ते तुमुले सामा-यिकस्योचरणक्षणे । प्रभोर्ज्ञानं समुत्पन्नं तुर्य वाचंयमोचितम् ॥ ६२६ ॥ युग्मम् ॥ तिहिं नाणेहिं समग्गा तित्थयरा जाव हुँति गिहिवासे । पडिवन्नम्मि चरित्ते चउनाणी जाव छउमत्थे ॥१॥ सहस्रं भूभुजां लोचं विधाय प्रभुवत्तदा । जग्राह संयम स्वामि-भक्त्या केचित् स्वभावतः ॥ ६२७ ॥ कृष्णेन्द्रादिषु यातेषु स्वस्वस्थाने नृपादिषु । वरदत्तद्विजावासे गोष्ठस्थेऽह्नि द्वितीयके ॥ ६२८ ॥ पारणं परमान्नेन यावत् प्रभुय॑धात्तमाम् । तावत्तत्र गृहे रत्न वृष्टिं चक्रुः सुधाभुजः ।। ६२९ ॥ युग्मम् ॥ यत- अद्ध य तेरस कोडी उकोसा तत्थ होइ वसुहारा । अद्ध य तेरस लक्खा जहन्निया होइ वसुहारा ॥१॥ विहारं कुर्वतोऽहस्सु चतुःपञ्चाशति व्रतात् । गतेषु केवलज्ञानं सहस्राम्रवनेऽजनि ॥ ६३० ॥ सद्यः सुरवरैरेत्य तत्र वप्रत्रये कृते । उपविष्टो जिनो नेमि-र्दातुं धर्मोपदेशनाम् ॥ ६३१॥ इत उद्यानपस्याऽऽस्याद् ज्ञानोत्पतिं प्रभोस्तदा । मत्वा हृष्टो ददौ दानं मुरारातियथोचितम् ।। ६३२॥ कृष्णः समुद्रविजय-शिवाभामादिसंयुतः । गत्वा तत्र प्रभोस्तिस्रः प्रदक्षिणा व्यधाद् द्रुतम् ॥ ६३३ ॥ बलिं कृत्वा प्रभुं नत्वा स्थाने यथोचिते हरौ । उपविष्टे परे स्वस्त्रो-चिते स्थाने न्यवीविशत् ॥ ६३४ ॥ "राया व रायमच्चो तस्सासइ पउर जणवओ वावि । दुबलिकडिय बलि छडीअ तंदुलाणाढगं कलमा ॥१॥
BSESSISCSISESESSESESEITS
॥५२४॥
For Private and Personal Use Only

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581