Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandie
शत्रुजय कल्पवृ०
॥ ५२३॥
STISISSTSTESTZSESTSESE
www.kobatirth.org जय विहु एअस्स करे मज्झ करो नत्थि परिणयणसमए । तह वि सिरे मह सु चिय दिक्खासमए करो होउ ॥२॥" नेमिः प्राह मया ज्ञातं संसारस्य सुखं किल । ममाऽतो विद्यते मुक्ति-सातवाञ्छा मनोहरा ॥ ६१५॥ इतः सारस्वता देवा समेत्य स्वर्गतस्तदा । प्रोचुरेवं जय त्वं तु धर्मतीर्थ प्रवर्त्तय ॥ ६१६ ॥ जय निर्जितकन्दर्प ! जन्तुजाताभयप्रद ! । नित्योत्सवावतारार्थ नाथ ! तीर्थ प्रवर्तय ॥ ६१७॥ ततोऽभ्येत्य गृहे नेमि-दर्दानं सांवत्सरं स्यात् । वर्ष यावद्ददौ पृथ्वी-मनृणां विदधे क्रमात् ॥ ६१८ ॥ तथाहि-'एगा हिरण्णकोडी अद्वैव य अणूणगा सयसहस्सा । सूरोदयमाइयं दिजइ जा पाउरासाओ ॥१॥ तिन्नेव य कोडी सया अट्ठासीयं च हुंति कोडीओ । असीयं च सयसहस्सा एवं संवच्छरे दिन्नं ॥२॥ ततः स्नानं प्रभुः कृत्वा परिधायाऽम्बराणि च । कृष्णेन शिविकायां तु कृतायां न्यविशत्तमाम् ॥ ६१९ ॥ विज्ञायाऽवधिना नेमेः संयमग्रहणक्षणम् । इन्द्रोऽभ्येत्य व्यधाचा:-मुत्तरां शिविकां वराम् ॥ ६२० ॥ आदौ तु कृष्णविहितां, शिविकामारुह्य नेमिजिनः । पुरादहिर्यादवाद्यै, भ्रत्सर्व समुपेयिवान् ।। ६२१ ॥ द्वयोः शिबिकयोरेकी-भूतयोस्तत्र तीर्थपः । उपविष्टोऽचलच्छक-धृतछत्रेन्द्रवी जितः ॥ ६२२ ॥ हरिमुख्यनृपः शक्रे-शानाभ्यां भूरिनिर्जरैः । परिवृतोऽर्थिभिर्गीय-मानानूनगुणवजः ॥ ६२३ ॥ गत्वा रैवतकोद्यानेऽवरुह्य शिबिकासनात् । कृतषष्ठतपाः पञ्च-मुष्टया लोचं व्यधात्तदा ।। ६२४ ॥ त्रिभिर्विशेषकम्
HTHSSILESSES5ERSESSESI
|५२३॥
For Private and Personal Use Only

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581