Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SRSese
शत्रुजय कल्पवृ० ॥५२५॥
2575525252TSSTSE
भाइअपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरइ बली सुरावि अ तत्थेव च्छुहंति गंधाइ ॥२॥ बलिपविसणसमकालं पुब्बदारेण ठाई परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अबडियं देवा ॥३॥ अद्धं अहिवइणों तदद्धमो होइ पागयजणस्स । सव्वामयप्पसमणी कुप्पइ नऽन्नो अ छम्मासे ॥ ४॥" इतः पुरे कुबेराहे कोटिनार्यभिधे पुरे । देवभट्टद्विजन्माभू-द्देवलाऽजनि गेहिनी ॥ ६३५ ॥ क्रमात तयोरभूत सोम-भट्टः पुत्रो मनोहरः । सोमभट्टस्य पत्न्यासी-दम्बिका जिनधर्मकृत् ॥ ६३६ ॥ क्रमाद्दिवं गते देव-भट्टे निकेतनप्रभुः । सोमभट्टो व्यधात् पित-कृत्यं सद्गतये तदा ॥ ६३७॥ तदैव श्राद्धदिवसें. मासक्षपणपारणे । भिक्षायै संयतं द्वन्द्वं सोमभट्टालये ययौ ।। ६३८ ॥ साधू तौ शमिनौ वीक्ष्य दध्यावित्यम्बिका हृदि । ममाऽद्य सदनं जातं पवित्रं संयतागमात् ॥ ६३९ ॥ श्वश्रुरेव गृहे नास्ति शुद्धमन्नं गृहे पुनः । प्रतिलाभ्य यतौ चेमौ कृतार्थाऽद्य भवाम्यहम् ॥ ६४०॥ ध्यात्वेति हर्षिताऽऽदाय शुद्धमन्नं करे निजे । अम्बिकाऽवग् यतीनां तु चान्नं प्रासुकमुत्तमम् ॥ ६४१ ॥ शुद्धमन्नं तदा ज्ञात्वा धत्तः पात्रं यती वरौ । तदाऽम्बिका मुदा साध्वो-स्तयोरन्नं ददौ द्रुतम् ॥ ६४२ ॥
हव्यकव्यमकृत्वा, तां ददानां दानमम्बिकाम् । दृष्ट्वा प्रातिगृहिण्येका तस्यामीळ व्यधात्तमाम् ॥ ६४३॥ a तस्याः श्वश्रूर्यदाऽऽयाता तदाऽवक् प्रातिगेहिनी । अकृत्वा हव्यकव्यादि भवत्याः सूनुगेहिनी ॥ ६४४ ॥
5252SSZSGS2S5255252525
For Private and Personal Use Only

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581