SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandie शत्रुजय कल्पवृ० ॥ ५२३॥ STISISSTSTESTZSESTSESE www.kobatirth.org जय विहु एअस्स करे मज्झ करो नत्थि परिणयणसमए । तह वि सिरे मह सु चिय दिक्खासमए करो होउ ॥२॥" नेमिः प्राह मया ज्ञातं संसारस्य सुखं किल । ममाऽतो विद्यते मुक्ति-सातवाञ्छा मनोहरा ॥ ६१५॥ इतः सारस्वता देवा समेत्य स्वर्गतस्तदा । प्रोचुरेवं जय त्वं तु धर्मतीर्थ प्रवर्त्तय ॥ ६१६ ॥ जय निर्जितकन्दर्प ! जन्तुजाताभयप्रद ! । नित्योत्सवावतारार्थ नाथ ! तीर्थ प्रवर्तय ॥ ६१७॥ ततोऽभ्येत्य गृहे नेमि-दर्दानं सांवत्सरं स्यात् । वर्ष यावद्ददौ पृथ्वी-मनृणां विदधे क्रमात् ॥ ६१८ ॥ तथाहि-'एगा हिरण्णकोडी अद्वैव य अणूणगा सयसहस्सा । सूरोदयमाइयं दिजइ जा पाउरासाओ ॥१॥ तिन्नेव य कोडी सया अट्ठासीयं च हुंति कोडीओ । असीयं च सयसहस्सा एवं संवच्छरे दिन्नं ॥२॥ ततः स्नानं प्रभुः कृत्वा परिधायाऽम्बराणि च । कृष्णेन शिविकायां तु कृतायां न्यविशत्तमाम् ॥ ६१९ ॥ विज्ञायाऽवधिना नेमेः संयमग्रहणक्षणम् । इन्द्रोऽभ्येत्य व्यधाचा:-मुत्तरां शिविकां वराम् ॥ ६२० ॥ आदौ तु कृष्णविहितां, शिविकामारुह्य नेमिजिनः । पुरादहिर्यादवाद्यै, भ्रत्सर्व समुपेयिवान् ।। ६२१ ॥ द्वयोः शिबिकयोरेकी-भूतयोस्तत्र तीर्थपः । उपविष्टोऽचलच्छक-धृतछत्रेन्द्रवी जितः ॥ ६२२ ॥ हरिमुख्यनृपः शक्रे-शानाभ्यां भूरिनिर्जरैः । परिवृतोऽर्थिभिर्गीय-मानानूनगुणवजः ॥ ६२३ ॥ गत्वा रैवतकोद्यानेऽवरुह्य शिबिकासनात् । कृतषष्ठतपाः पञ्च-मुष्टया लोचं व्यधात्तदा ।। ६२४ ॥ त्रिभिर्विशेषकम् HTHSSILESSES5ERSESSESI |५२३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy