________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
15.
SERIES
शत्रुञ्जय कल्पवृ०
॥५२२॥
2S2SPSSISEST2S2S.
नेमिः प्राह पशूनां तु वधे भवति दुर्गतिः । अतो मया न कर्त्तव्यं कन्यायाः पाणिपीडनम् ॥ ६११ ॥ समुद्रविजयः प्राह पूरयाऽस्मन्मनोरथान् । नाभेयाद्याः कृतोद्वाहाः मुक्ति जग्मुर्जिनोत्तमाः ॥ ६१२ ॥ ततोऽप्युच्चैः पदं ते स्यात् कुमार ब्रह्मचारिणः । ततो राजीमती पाणि-पीडनं कुरु वेगतः ॥ ६१३ ॥ नेमिः प्राहैककन्यायाः सङ्ग्रहेऽनन्तदेहिनाम् । वधो भवति नो तेन वक्तव्यं भवता यतः ॥ ६१४ ॥ तदा शिवा जगौ-पत्थेमि जणणिवच्छलवच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिग्गहणं मह दंसे निअ वहूवयणं चन्द्रानना जगौ-"आकण्णय कण्णरसायण जणणि भणियस्स पडिवयणं ।
तित्थयरेहिं वि जणणी मनिआ भिन्नए लोए ॥१॥" राजीमती जगौ-“जइ सयलसिद्धभुत्ताइ धुत्त ! रत्तोऽसि मुत्तिगणीयाए ।
ता एवं परिणयणारंभेण विडंविआ किमहं ॥१॥" सत्यः प्रोचुश्चेति-"पिम्मरहिअंमि पियसहिअ ! एयम्मि किं करिसि पियभावं ?।
पिम्मपरं किंपि वरं अन्नयरं ते करिस्सामो ॥१॥" राजमती कौँ पिधाय जगाविति - " सहि ! एयं असोअव्वं तुमंपि जंपसि किमिह मज्झ पुर । जइ कह वि पच्छिमाए उदयं पावइ दिणयरो तहवि । मोत्तण नेमिनाहं करेमि नाहं वरं अन्नं ॥१॥
2025SPPSSEL IS PGSPIGASESC
ना॥५२२॥
For Private and Personal Use Only