Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
15.
SERIES
शत्रुञ्जय कल्पवृ०
॥५२२॥
2S2SPSSISEST2S2S.
नेमिः प्राह पशूनां तु वधे भवति दुर्गतिः । अतो मया न कर्त्तव्यं कन्यायाः पाणिपीडनम् ॥ ६११ ॥ समुद्रविजयः प्राह पूरयाऽस्मन्मनोरथान् । नाभेयाद्याः कृतोद्वाहाः मुक्ति जग्मुर्जिनोत्तमाः ॥ ६१२ ॥ ततोऽप्युच्चैः पदं ते स्यात् कुमार ब्रह्मचारिणः । ततो राजीमती पाणि-पीडनं कुरु वेगतः ॥ ६१३ ॥ नेमिः प्राहैककन्यायाः सङ्ग्रहेऽनन्तदेहिनाम् । वधो भवति नो तेन वक्तव्यं भवता यतः ॥ ६१४ ॥ तदा शिवा जगौ-पत्थेमि जणणिवच्छलवच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिग्गहणं मह दंसे निअ वहूवयणं चन्द्रानना जगौ-"आकण्णय कण्णरसायण जणणि भणियस्स पडिवयणं ।
तित्थयरेहिं वि जणणी मनिआ भिन्नए लोए ॥१॥" राजीमती जगौ-“जइ सयलसिद्धभुत्ताइ धुत्त ! रत्तोऽसि मुत्तिगणीयाए ।
ता एवं परिणयणारंभेण विडंविआ किमहं ॥१॥" सत्यः प्रोचुश्चेति-"पिम्मरहिअंमि पियसहिअ ! एयम्मि किं करिसि पियभावं ?।
पिम्मपरं किंपि वरं अन्नयरं ते करिस्सामो ॥१॥" राजमती कौँ पिधाय जगाविति - " सहि ! एयं असोअव्वं तुमंपि जंपसि किमिह मज्झ पुर । जइ कह वि पच्छिमाए उदयं पावइ दिणयरो तहवि । मोत्तण नेमिनाहं करेमि नाहं वरं अन्नं ॥१॥
2025SPPSSEL IS PGSPIGASESC
ना॥५२२॥
For Private and Personal Use Only

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581