Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ५२० ॥
552525225
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चचाल भूमिभुग्मार्गे उग्रसेननृपात्मजाम् । राजीमती लसद्रूपां परिणेतुं शुभे क्षणे ॥ ५९२ ॥ त्रिभिर्विशेषकम् इतः स्नाता लसद्वस्रा वर्यभूषणभूषिता । सखीपरिवृता तस्थों ध्यायन्ती नेमिनं हृदि ॥ ५९३ ॥ वातायनमथाssरुह्य सखी राजीमतीं जगौ । आयान्तं नेमिनं पश्य रूपावर्जितमन्मथम् ॥ ५९४ ॥ तदा राजीमती वीक्ष्य नेमिमायान्तमध्वनि । अयं चेन्मे पतिर्जातस्तदा भाग्यं महत्तमम् ॥ ५९५ ॥ क्षणेन दक्षिणे नेत्रे स्फुरिते राज्यवक् तदा । दक्षिणं प्रस्फुरच्चक्षुः किं करिष्यति साम्प्रतम् ? ॥ ५९६ ॥ यतः - " साहेt विष्फुरंत इटुं पुरिसस्स दाहिणं नयणं । वामं कहेड अणि इय भणियं पुत्र्वपुरिसेहिं ॥ १ ॥ साहे इटुं नारीण वामयं चक्खु दाहिणं कहेइ अणिहूं....... इय० ॥ २ ॥ "
धूत्कारं तु सखी कृत्वा जगौ राजीमतीं प्रति । अशुभं ते गतं श्रेयः समेतं विद्धि साम्प्रतम् ।। ५९७ । राजीमती जगौ भद्र-वाण्या किं जायते शुभम् ? । शर्करोच्चारतो व शर्करा किं प्रविक्ष्यति ? ॥ ५९८ ॥ सखी प्राहेति तदा - इक्कचिचअ राइमई विणयावग्गंमि वष्णणिज्जगुणा । जीसे नेमि करिस्सर लावण्णनिही करगहणं ॥ १ ॥
चन्द्रानना जगौ तदा - रायमईए रूवं विही विनिम्मिय रंभरुवहरं । न करिज्जावि संजोगं हविज्ज ता नूणमजसभरं ॥ किंवा पाया कुमरो किंवा मयद्धओ अह सुरिंदो । मह चैव मुत्तिमंतो अह एसो पुष्ण (संदोहो) मय वरो ॥ २ ॥”
For Private and Personal Use Only
2552525252525 PS
॥ ५२० ॥

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581