Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 545
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie शत्रुजय कल्पवृ० PISTOSTSZST SISOSLASTIC यतः- वसन्ते विविधाः क्रीडा गोपिकागणमध्यगः । चकार निर्विकारस्तु सविकार न मानसम्' ॥ ५६६ ॥ नेमिर्दध्यौ रुषमेषा विधाय स्थास्यति स्वयम् । तेन मौनव्रतं श्रेय इदानीं मम निश्चितम् ॥ ५६७ ॥ * आत्मनो मुखदोषेण वध्यन्ते शुकसारिकाः । बकास्तत्र न वध्यन्ते मौनं सर्वार्थसाधकम् ॥५६८ ॥5 नेमिना विहिते मौने सत्यभामा जगावदः । पाणिग्रहमसौ मेने देवरो नेमिनायकः ॥ ५६९ ॥ तदा गोप्योऽखिला प्रोचु-वयं जातमिदं खलु । यतोऽसौ देवरः पाणि-ग्रहणं च करिष्यते ॥ ५७० ।। मया न मानितं ह्येतद् यद्येवं च बदाम्यहम् । तदैताभिः प्रजल्प्पेत देवरोऽसत्यवागयम् ॥ ५७१ ।। एवं मौने कृते तत्र कुमारेण जनार्दनः । नेमिनं गजमारोप्य सप्रियो गृहमाययौ ॥५७२ ॥ नेमिर्मातुः पितुः पार्चे गत्वाऽऽचष्ट रमापतिः । कन्यापाणिग्रहोऽमानि नेमिना मदचच्छलात् ॥५७३ ॥ मत् प्रियोदितान् .......... ॥५७४ ॥ समुद्रविजयश्रीश-शिवाः प्रोचुर्वरां कनीम् । विलोक्य कार्यते पाणि-ग्रहं नेमिरयं क्षणात् ॥ ५७५ ॥ भामा तदा जगौ राजीमती मे भगिनी कनी । योग्याऽस्ति नेमिनो रूप-लावण्यसम्पदा स्फुटम् ॥ ५७६ ॥ शिवाया रुचितं ज्ञात्वा यदोग्रसेनसद्मनि । कृष्णो गतस्तदाऽमानि तेन विष्टरदानतः ॥ ५७७ ॥ कृष्णोऽवग् भवतो राजी-मती पुत्री तु विद्यते । तेन नेमिकुमारेण सहोद्वाहश्च कार्यते ॥५७८ ॥ TELSESPS2525252SSESESOSTS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581