Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ५१७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यदा केशवो नेमि युक्तोऽन्तःपुरसंयुतः । दीर्घिकायां जलक्रीडां विधातुं प्राविशत्तमाम् ॥ ५५३ ॥ कृष्णेन प्रेषिता गोप्यो नेमेरुद्वाहहेतवे । जलोच्छलनदम्भेना-छोटयन् देवरं भृशम् ॥ ५५४ || चञ्चत् कुङ्कुमपिण्डेन निजघान हरेरुरः । काचित् कृष्णं जलक्षेपाद् व्याकुलं कुरुतेतराम् ॥ ५५५ ॥ भो देवर ! जलक्रीडां क्रियतां हरिवल्लभाः । जल्पन्तीति जलक्षेपा- न्नेमिनं व्याकुलं व्यधुः || ५५६ ॥ गोपीनां बहुभिहाव-भावैर्लोचनकूणितैः । न विकारमगान् नेमि चित्तं मेरुरिवानिलैः ॥ ५५७ ॥ निर्गत्य जलतो गोप्यः सुमनोमुकुटादिभिः । भूपयन्त्यो हरिं नेमिं भूषयामासुरादरात् ॥ ५५८ ॥ हास्यं रसं वितन्वन्त्यो गोप्यो भामादयो जगुः । भो नेमे ! कुरु कन्यायाः सग्रहं सुखहेतवे ॥ ५५९ ॥ पुरुषः शोभते नार्या नरेण तु नितम्बिनी । भाति भूपोऽनुगैभूपै राजन्ते सेवकाः पुनः ॥ ५६० ॥ किं नेमे ! प्रियया रिक्तो लब्धं देहमिदं किल । विश्ववंद्य ! त्वमेकाकी हा ! हा ! हारयसि वृथा ।। ५६१ ॥
स्युः षोडश सहस्राणि स्त्रीणां भ्रातुर्हरेस्तव । एकस्या योषितोऽपि त्वं निर्वाह किं करोपि न १ ॥ ५६२ ॥ जग जाम्बुवती भामे ! देवरोऽयं नपुंसकः । विद्यते तेन न स्त्रीणां सङ्ग्रहं कुरुते मनाग् ॥ ५६३ || भामाsar नाभिपुत्राद्या जिना: कृतपरिग्रहाः । शिवं ययुरतः स्थान-मधिकं किं समीहसे ? ॥ ५६४ ॥ नेमिः प्राह कर्नी योग्यां लप्स्ये तदा वृणोमि ताम् । भामा प्रोवाच ते योग्यां कन्यामत्रानयाम्यहम् ॥ ५६५ ॥
For Private and Personal Use Only
1725252525525
॥ ५१७ ॥

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581