Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 510
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥४८३॥ LISTES25ZSSR5252SPESZSE रथस्खलनहेतुं दूं रथादुतीय माधवः । द्रुतमुन्मूलयामास तदा कमलनालवत् ॥ १३४॥ उपविश्य रथे कृष्णं प्रीत्यानावृष्टिरञ्जसा । सभायां शाङ्गकोदण्ड-रोचिष्टौ समुपाययौ ॥१३५॥ गृह्णन् चापमनावृष्टि-रस्खलच्च यदा तदा । जनोऽहासीत् समः सत्य-भामा लज्जामुपाययौ ॥१३६ ॥ तदा स कुपितः कृष्णोऽधिज्यं शाङ्ग विधाय द्राग् । कृत्वा करे टणत्कारं चक्रे तथा स लीलया ॥ १३७॥ यथा कटाक्षकुसुमैः सत्य-भामाऽतिहर्षिता | अपूजयद् भुजायुग्मं कृष्णस्य देववत्तदा ॥ १३८ ॥ कंसाहूतास्तदाऽनेके भूपा एयुः स्वदेशतः । मण्डिते मल्लयुद्धे तु मल्लयुद्धदिदृक्षया ॥ १३९ ॥ कृष्णोऽपि कौतुकी सार्धं श्रीरामेण वजन् पथि । कालियाहिं जघानाशु यमुनायां हृदे खलु ॥ १४०॥ कृष्णोऽवधीद् गजं पद्मो-त्तरं रामश्च चम्पकम् । ज्ञातमेतच्च कंसेन ज्ञातौ शत्रू ततः स्वकौ ॥१४१ ॥ युग्मम् ॥ मल्लयुद्धाङ्गणे मल्लौ चाणूर-मुष्टिकाभिधौ । भुजास्फोटं वितन्वाना-वागतौ कुञ्जराविव ॥ १४२ ॥ राम-कृष्णौ कुमारौ तु कुर्वाणौ केलिमादरात । तत्रायातौ वितन्वानौ कौतुकं भूभुजामपि ॥१४३ ॥ चिरं तत्र वितन्वानौ मल्लयुद्धं बलाऽच्युतौ । समुद्रविजयक्ष्माप-मुख्य भूपे समागते ॥१४४॥ मल्लाविव भुजास्फोट-परौ सिंहरवायुतौ । विराजेतांतरां तौ तु यमविग्रहसोदरौ ॥१४५ ॥ | चाणूरं हतवान् कृष्णः सौमित्रो मुष्टिकं यदा । मृत्युभीतस्तदा कंसश्चकम्पे हृदये दृढम् ॥१४६ ॥ 22SSS7525525525525525 H४८३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581