Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 539
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥ ५१२॥ ASSESSESSSSSESSESI पाटलाह्वां पुरीं वर्या संस्थाप्य पञ्च पाण्डवाः । स्वकारिते जिनागारे-ऽतिष्ठिपन्नेमिनायकम् ॥५०॥ पुरं पश्चासुरं पञ्च सुराः संस्थाप्य हर्षिताः । प्रासादान कारयामासुः पञ्च कैलाससोदरान् ॥५०१ ॥ तेषां पार्वमहावीर-शान्तिनेम्यादिबोधिदान् । अस्थापयन् सुरास्ते तु भूयिष्ठकमलाव्ययात् ॥५०२।। कुमाराह पुरं राज-कुमाराः कमलाव्ययात् । स्थापयित्वा जिनागारे नेमिनाथमतिष्ठिपन् ॥५०३ ॥ पुरी छत्रपतीत्याह्वां स्थापयित्वा शुभेऽहनि । नृपाश्छत्रधराः स्फारं जिनागारमकारयत् ॥ ५०४ ।। तत्र श्रीशान्तिनाथस्य प्रतिमां बहुरैव्ययात् । कुमाराः स्थापयामासुः पूजयामासुरादरात् ॥ ५०५॥ येषां यत्राभवद्राज-धानी पूर्वमहीभुजाम् । कृष्णस्तेभ्यस्सुतेभ्यस्तां ददौ सन्मानपूर्वकम् ॥५०६॥ चक्रानुगोऽथ कंसारि-भूरिभूपनिपेवितः । चचाल भरतार्द्ध तु सद्यः साधयितुं ध्रुवम् ॥ ५०७ ।। भरतार्द्धस्थितान् भूपान् मासैः पइभिर्मुरारिणा । विजित्यो, कोटिशिलां दधे च चतुरगुलम् ॥ ५०८ ॥ यतः -“वामभूयंगे पढमेण धारिआ सरीरेण बीएण । तइएण कंठदेसे नेइ चउत्थो अवच्छअले ॥१॥ पंचमओ पुण हियए छट्ठो पावेइ कडियल पएसं । सत्तमओ जा उरुजो जाणु नेइ अट्ठमओ ॥२॥ एएण नवमहरिणा एसा चउरंगुलं समु क्खिता । उच्चत्तवित्थरेण पत्ते जोअणपमाणं ॥३॥" षोडशप्रमित राज्ञां सहस्रैः सेवितः क्रमात् । कृष्णोऽलङ्कृतवान द्वारवती विलसदुत्सवम् ॥५०९॥ SE252SSESESESSISSISSES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581