Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ०
।। ४९.८ ।।
125252552525225
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुक्मिण्यालिङ्गिते पुत्रे बाहुभ्यां स्नेहपूर्वकम् । पुत्रोऽवग् न पितुः पार्श्वे वाच्योऽहं पुत्रवाक्यतः ।। ३३२ ।। उक्त्वेति स्यन्दनारूढां विधाय रुक्मिणीं लघु । शंखमापूरयन् राजमार्गेऽचालीत् स कृष्णभूः ॥ हृत्वाऽहं रुक्मिणीं यामि कृष्णो वाऽन्योऽपि रक्षतु । प्रद्युम्नो व्याहरनेवं ययौ पुर्या बहिः द्रुतम् ॥ ३२३ ॥ वैरिणं रुक्मिणीं हृत्वा गच्छन्तं नगराद्वहिः । श्रुत्वा कृष्णोऽचलद् हन्तुं प्रियां वालयितुं द्रुतम् ॥ ३२४ ॥ तत्र गत्वा दृढं शार्ङ्ग - मास्फालयन् हरिर्जगौ । रे ! मुमूर्षुः कथं पत्नी - मिमां मम हरिष्यसि ? ।। ३२५ ॥ मुञ्चेमां रुक्मिणीं सद्यो नो चेन्मत्तो मरिष्यसि । न ज्ञातं किं बलं माम-कीनं वैरिहरं त्वया १ ॥ ३२६ ॥ भक्त्वा तच्छिबिरं विद्या- बलात् सद्यः स कृष्णभूः । कृष्णं निरायुधं चक्रे निर्दन्तमिव दन्तिनम् || ३२७ ॥ यद्यच्छस्त्रं करे कृष्णः कुरुते तच्छिरच्छिदे । तत्तद्दूरे क्षिपत्येप कृष्णपुत्रोऽर्कतूलवत् ॥ ३२८ ॥ विषण्णेऽथ हरावेत्य नारदः प्रोक्तवानिति । प्रद्युम्नोऽयं सुतस्ते यो रुक्मिण्याऽसावि दीप्तिमान् ॥ ३२९ ॥ श्रुत्वेति हरिरालिङ्गय प्रद्युम्नं प्रेमपूर्वकम् । कृत्वा पट्टेभमारूढं चचाल स्वपुरं प्रति ॥ ३३० ॥ प्रद्युम्न-रुक्मिणीयुक्तः कृष्णः कुर्वन् महोत्सवम् । दृश्यमानः पुरीलोकैः स्वीयगेहं समाययौ ।। ३३१ ॥ इतो दुर्योधनोप्येत्य जगौ पुत्रकृते तव । आनीताsत्र कनी सा तु हृता केनाऽधुना रहः ॥ ३३२ ॥ कन्या विलोक्यमानापि यदा लब्धा न केनचित् । तदाऽतिदुःखिनश्वासन् सर्वे दुर्योधनादयः ॥ ३३३ ॥
For Private and Personal Use Only
Gracass225255224
॥ ४९८ ॥

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581